पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३४ ऋग्वेदे सभाष्ये [ १४२ ] शर्मा ऋषय ( १०२ जरिता, ३०४ द्रोण, ५६ सारिसक्त, ७८ स्तम्बमित्र ) । अभिर्देवता । निष्टुप् छन्द, १२ जगत्यौ, ७,८ अनुष्टुभौ । अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒द॒पि॒ सह॑सः सू॒नो न॒ा न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ नि॒वरू॑थ॒मस्त त आरे हिंसनामप॑ दि॒द्युमा कृ॑धि ॥ १ ॥ अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भूत् । अपि॑ । सह॑स । सु॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति । आप्य॑म् । भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति । ते॒ | अ॒रे । हिंसः॑नाम् । अप॑ । द्वि॒द्युम् । आ । कृधि । । द्वचा | 1

येङ्कट० जरिता, द्रोण, सारिसृत स्तम्पमित्र इति शाह मदालोपुत्र वगै लोकमलभमान इम लोकमागत्य सानुत्पादयामास इति इतिहास | खाण्डवे दावेन परि घृतास्तेऽमं स्तुवन्ति । अयम् अप्ने । जरिता त्वयि अपि भवतु सहस पुत्र । नहि अन्यत् अस्य अस्ति ज्ञातेयम् । भद्रम् हि भवनम् त्रिदिकम् अस्ति ते । स त्व दूरे कुरु दीसिम् भस्मान् हिंसन्तीम् त्वदीयाम्" इति ॥ १ ॥ प्र॒वत् ते॑ अग्ने॒ जन॑मा पितूय॒तः स॒ाचीव॒ विश्वा॒ा भुव॑ना॒ा न्यृक्षसे । प्र सप्त॑य॒ प्र स॑निपन्त नो॒ धियैः पु॒रव॑रन्ति पशु॒पा इ॑व॒ त्मनः॑ ॥२॥ प्र॒ऽनत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒त । स॒ाचीन | विश्वा॑ । भुव॑ना । नि॑ । ऋ॒ञ्जसे॒ । प्र । सप्त॑य । न । स॒नि॒ष॒न्त॒ । न॒ । धिय॑ । पुर । च॒र॒न्ति॒ । प॒शु॒षाऽइ॑व । त्मनः॑ ॥ २ ॥ घेङ्कट० प्रगमनवत् तव अग्ने ! जन्म प्रादुर्भाव अन्नवत । साची इव विश्वानि भारण्यानि भूतामि प्रसाधयसि । प्र भजन्ते सम्माकम् युद्धप त्वदीया सप्तयः१० बढवा एक 9 शब्द पूरकः । तत्र पुरस्तात् था चरन्ति गोपाला इव आरममा पुव ॥ २ ॥ उ॒त वा उ॒ परि॑ घृणा॑ति॒ चहरे उपस्य स्वधाः । उ॒त खल्या उ॒र्वरा॑णा भन्ति॒ मा ते॑ ह॒तं तवि॑ीं चुक्रुधाम ॥३॥ उ॒त । बै । ऊ॒ इति॑ । परि॑ । घृणा । बप्स॑त् । व॒हो । आ॒ने॒ । उपस्य | स॒धा । उ॒त । वि॒ल्पा । त॒र्य॑रा॑गाम् । भवति । मा । ते । घृ॒तिम् । तवि॑षीम् | च॒त्रधा॒म॒ ॥ ३ ॥ येट० अपि परिवृणादि बटवन्! अमे भक्षयन् बहुरुम् शृणभातम् | अपिट रवमा अवस्ति" उराणाम् सम्यमम्पसानां भूमीनाम् सियाः स्या देशा | "माते ०११° प्रदाम् शाहाम् गुरुधाम इति ॥ ३ ॥ १.१ माहित जे १ धनुषा गुणे. मूडणे. १४ [ अ ८, भ७, व ३०० ६६ र मुझे मा ९ गन को मा 11. मि गूड़ी १३. पाको पुत्र हो . यम् मूढो ८ बरो भति १४ सममानः झूडो १२. का मूडो.