पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२८ ऋग्वेदे समाप्ये [ अ ८, अ ७, व २६. बेट० अत्र अजः उदकानि क्षिप्रगमनानि, 'मेघेभ्यः उत् आजः च गाः पणिभिरपहृताः, अपिबः च प्रियम् सोमम्, अवर्धयः च वृक्षान् | कुत्सस्य कर्मणा सूर्यः च स्तुत्या त्वया अपनीते तमसि ॥ २ ॥ प्रजज्वाल यज्ञे जनितया वि सूर्यो॒ मध्ये॑ अमुच॒द्रथे॑ दि॒वो वि॒दासाय॑ प्रति॒मान॒मायैः । इ॒ळ्हानि॒ पिप्र॒ोरसु॑रस्य म॒ायिन॒ इन्द्र॒ो व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥ ३ ॥ त्रि । सूर्य॑ः । मध्ये॑ । अ॒म॒च॒त् । स्य॑म् । दे॒त्र । त्रि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यैः । दु॒ळ्दानि॑ 1 पनो॑ । असु॑रस्य । म॒यिन॑ः । इन्द्र॑ः । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिव॑ना ॥ बेङ्कट० वि अमुचत् दिवः मध्ये रथम् सूर्य त्वया अपनीते चक्रे ‘यनोत बाधितेभ्यक्षकं दुरसाय' ( ऋ ४, ३०, ४) इत्युक्तम् । अल्भत इस प्रतिमानभूतं त्वाम् आत्मन शत्रुचे | हळहानि पुराणिपिनोः' अमुरस्य मायावत इन्द्रवि आस्यत् कुवैन् कर्माणि ऋजिश्वना* ॥ १ ॥ अना॑पृष्ठान धृषि॒तो व्यो॑स्यन्नि॒वाँ अमृणयास्यैः । म॒ासेव॒ सूर्यो बसु॒ पुर्य॒मा द॑दे॑ गृण॒ानः शत्रूरझुणाद्वि॒रुक्म॑ता ॥ ४ ॥ अना॑घृष्टानि 1 धृष॒त । नि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृण॒त् । अ॒यस्य॑ । मा॒ासाऽइ॑व । सूर्य॑ । यसु॑ । पुर्य॑म् । आ । दे॒ | गृ॒णान. । शत्रून् । अ॒शृ॒णात् । नि॒रुक्म॑ता ॥४॥ धेङ्कट० सम्यैः अनापुटानि ः वि आश्यत् शत्रूणां पुराणि । मममात् शत्रुमि. यसिनुमशक्यः | यथा मासान् सूर्यः भाइते तथा तथा गुहायो निहियान् अदेवान् अप शत्रुपुरस्थम् बसु आदते स्तूयमान शत्रून् हिनस्ति विरोधनवता आयुधेन ॥ ४ ॥ अयु॑द्धमेनो वि॒म्वा॑ पि॒भन्द॒ता दाश॑द्भृत्र॒हा तुज्या॑नि तेजते । इन्द्र॑स्य॒ वज्र॑दचिभैदुभि॒श्नयः॒ः प्राक्रमच्छ॒घ्यूरज॑हादु॒पा अन॑ः ॥ ५ ॥ अयु॑द्धऽमेन । वि॒ऽम् । वि॒ऽभन्द॒ता । दास॑त् । पून॒ऽहा | तुभ्या॑नि । तेजते । इन्द्र॑स्य । यत् । अ॒च॒भेत् । अ॒मि॒ऽनधैः । प्र । अत्रामत् । शुन्भ्यूः | अर्जहाद | उ॒षाः | अनेः ॥ येट० शत्रुभिः दुष्यमानाऽऽस्मसेन महता विभिन्दमा मायुधेन प्रवन्धमानि इमा हिन्यामि सनुकरोति । इन्दम्पति अभिवाभमानात उभः प्र अामद् च शोध- चित्री, तथा जामीयम् अनःअमदार इसियुम् एताम्या अनः ध्ये' (४४,१०,११ ) ५० १.१. डो.. मूडो, २. 1. MEN M². डो ५....