पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२६ ऋग्वेदे सभाष्ये उ॒त । दे॒वा । अत्र॑ऽहि॒तम् । देवा॑ । उत् | न॒य॒थ॒ | पुनरिति॑ । उ॒त 1 आण॑ । च॒क्रुष॑म् । दे॒व । देवा॑ ३ ज॒वय॑थ । पुन॒रति॑ ॥ १ ॥ । [ अ ८, अ ७, ६ २५ बेङ्कट सप्तर्पय पृथऋषय | अपि च हे देवा ! अधस्ताद् निहितम् पुन व उत् नयथ दरिद्रम् आदय कुरथ | अपि च पापम् कृतवन्तम् अपाप कुरुप हे देवा ! पुन जीवयथ इति ॥ १ ॥ देवा | मुमूर्षुम् द्वावि॒मौ वा वात॒ आ सिन्ध॒ोरा प॑रा॒वर्तः । दक्षि॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रप॑ ॥ २ ॥ द्वौ । इ॒मौ । वातौँ । बात । आ । सिन्धौ । आ । परा॒वत॑ । दक्षि॑म् 1 ते॒ । अ॒न्य । आ । वातु | परो । अ॒न्य | वा॒तु | यत् । रपे ॥ २ ॥ 1 वेङ्कट० द्वौ इमौ बातौ गच्छत न कश्चित् सिधो भा याति प्राचीनात् समुद्रात अपर परावत अपरस्मात् समुदाद् इति वावद्दयमाई । तयो अन्य बलम् ते आ गमयतु । अर्थ लपगमपतु इति ॥ २ ॥ अन्य यत् मम पापम् द् आ वा॑त बाहि भेष॒जं वि त चाहि यद्रपः | लं हि वि॒श्वमे॑षजो दे॒वान दूत ईय॑से ॥ ३ ॥ यत् । रपे । आ । बात | वाह । भेष॒जम् । वि। बात | वाहि । त्वम् । दि । नि॒श्चऽर्भेषज । दे॒वाना॑म् | दू॒त । ईय॑से ॥ ३ ॥ घेङ्कट आ बाहि पुरोवा! भेषजम् । वि गमय पश्चादूवात ! यत् मयि पापम् | त्वम् हि सर्वस्य भेषजम् देवानाम् दून च समरमि इति ॥ ३ ॥ आ वा॑ग शन्तभि॒रथो॑ अरु॒ष्टता॑तिभिः । दक्षि॑ ते भ॒द्रमामा॑षु॒ परा॒ यक्ष्मै॑ सुत्रामि ते ॥ ४ ॥ आ । त्वा॒ ॥ अ॒गमम् । शन्ततिऽमि । अयो इति॑ । अ॒रि॒ष्टता॑तिऽमि । दक्षि॑म् । ते । भू॒द्रम् | अम् । परो । यक्ष्म॑म् | मुरामि॒ | हे ॥ ४ ॥ पेट० मा गच्छामि श्वाम् सुप्रीमोषधीमि अपि अविनाशकरीभिः। जम्त भजनीयम् था दरामि, पर मुवामि च यक्ष्मम् इति केचन मिपाकतो ः नून सूनम् इति ॥ 1 ग्राम॑न्तामि॒ह दे॒वाग्राय॑ा म॒रुतो॑ ग॒णः । ग्राय॑न्तो॒ विश्वा॑ भू॒तानि॒ यथा॒ायम॑र॒पा अम॑त् ॥५॥ प्रायै नाम | [८ | दे॒वा | प्राय॑नाम् । मुहतांम् | गुण | श्रादेताम् । पो भुवाति । यो । अयम् | पा । अमेत् ॥ ५ ॥ 1मुख १ मगुडा मु हो, मु५