पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३८२३ सू. १३५, मं ४ ] यं कु॑मार॒ प्राव॑र्तयो॒ो रथ॒ विने॑भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो व्याहि॑तम् ॥४॥ यम् । कुमार॒ । प्र । अव॑र्तयः । रथ॑म् । प्रैम्पः । परि॑ । । 1 तम् । साम॑ । अनु॑ । प्र । अवर्तत | सम् । इतः | नावि | आऽहि॑ितम् ॥ ४ ॥ बेङ्कट० यम् कुमार || परि प्र आवर्तयसि रथम् मेधाविम्यः स्तोतृभ्यः कृते, तम् श्यं तेषां विप्राणाम् साम इतोमुखम् सम् अनु प्र वर्तयति माध्यमिकायां वाचि आहितम् इति ॥ ४ ॥ कः कु॑म॒ारम॑जनय॒द्रयं॒ को निरवर्तयत् । कः स्वि॒त् तद॒द्य नो॑ ब्रूयादनुदे॑य॒ यथाभ॑वत् ॥ ५ ॥ 1 कः । कुमारम् । अजनयत् । रय॑म् । कः । निः । अ॒वत॑य॒त् । कः । स्वि॒त् । तत् । अ॒द्य । नः॒ः । ब्रूया॒ात् । अ॒नु॒ऽदेयो॑ । यथा॑ ॥ अभ॑वत् ॥ ५ ॥ वेङ्कट० कः इमम् कुमारम् अजनयत् । क वा रथम् इमं कालात्मकम् निः अवर्तयत्। कः स्त्रित् तत् अय अस्माकम् ब्रूयात् यथा अस्य स्वसा अनुदेयी यमी अभवत् इति ॥ ५५ ॥ यथाभ॑वद॒नु॒देयी॒ ततो॒ अग्र॑मजायत । पु॒रस्ता॑हु॒भ आव॑तः प॒श्चान्न॒रय॑णं कृ॒तम् ॥६॥ । अभ॑वत् । अ॒नु॒ऽदेयो॑ । ततः॑ । अम॑म् । अ॒जा॒ाय॒त॒ । पु॒रस्ता॑त् । इ॒घ्नः । आऽत॑तः । प॒श्चात् । नि॒ऽअय॑नम् । कृ॒तम् ॥ ६ ॥ यर्था 1 घेङ्कट० यथा अभवत् अनुदेयी यमस्य इवसा तथा तस्मात् एव स्थितात् अप्रम् अजायत इति यमम् माह पुरस्तात् बुभ्र यमः आततः पश्चात् मनुदेय्या निरयणम् इतम् इति । पमो जातः ततः स्मृता यमीति नूनम् अर्थः ॥ ६ ॥ प्रथमम् इ॒दं य॒मस्य॒ साद॑नं दे॒वमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्पते ळीयं गीर्भि: परिष्कृतः ॥ ७ ॥ इ॒दम् । य॒मस्थे॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒भ्यते॑ । इ॒यम् । अ॒स्य॒ । ध॒भ्य॑ते॒ । नाळीः । अयम् । गीःऽभिः | परिंकृतः ॥ ७ ॥ येङ्कट० इदम् यमस्य गृहम् देवमानम् इति यत् उच्ने (ण १०,२७,२३) इति उतम् । इयम् यमस्य प्रेर्यते तिः अयम् स्तुतिभिः भरतः ॥ ७ ॥ "इति भष्टमाह के सप्तमाया यो रिक्षम् 'देवानां माने प्रथमा अष्विन्' माळीति 'वानाम (तु. निथ १,११)। वर्ग 1. कुमारे झूको. १ बरा को ३४५ ६.६. बाबाममूडो. माहित हो