पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५२, मैं ९ ] दशमं मण्डलम् ३४८७ अभ्य उत्पन्नम् इत्यर्थः, पुरुषम् व पुरुपशब्देनात्र पुंलिङ्गत्वाद् आग्नेयः सवनीयः पशुरुच्यते । तं च ओषधीनाम् सम्बन्धिनम् । अथवा पुरु बहु कर्म सनोतीति पुरुषः पुरोडाश: । तं दर्शपूर्णमासादिकर्मसु ओषधीनां विकारत्वेन सम्बन्धिनम् । अमेः च मम हवॉषि वहतः दीर्घम् आयुः अस्तु हे देवाः ॥ ८ ॥ वेङ्कट० तर्हि प्रयाजानुयाजान् सर्वान् साम् दत्त अवत्ते प्रधाने प्रत्यभिधारणात् सारवते च हविषः भागम् सर्वस्य दत्त स्विष्टकृदाख्यम्, घृतम् च अद्भयः उत्पन्नम्, पुरुषम् च ओषधीभ्य उत्पनं दत्त । तथाऽस्य अमेः दीर्घम् च आयुः अस्तु देवाः । इति । अमुमितिहास * प्रकृत्य कौषीतकिनां ब्राह्मणम् – 'तस्मादाहुरामेयाः प्रयाजा आत्रेया अनुयाजा आग्नेयमाज्यम्' (तु. शांत्रा १, २ ) । 'अमेयः पुरोडाशो भवति' (श १, ५, ३,२२, २, ४,४,१२) इति । 'शरीरदायादा ह वाऽमयो भवन्ति' ( आमिट ३,६,२,२२ ) इति घ ब्राह्मणम्, 'पुरुषाहुतिर्हास्य प्रियतमा ' (तै २, २, २, ५ ) इति च ॥ ८ ॥ तब प्रया॒ाजा अ॑नुय॒ाजाश्च॒ केवल ऊर्जेस्वन्तो ह॒विः सन्तु भगाः । तवा॑ग्ने॒ य॒ज्ञो यम॑स्तु॒ सर्व॒स्तुभ्यै नमन्त अ॒दिश॒श्वत॑स्रः ॥ ९ ॥ तव॑ । प्र॒ऽय॒जाः । अ॒नु॒ऽय॒जाः । च॒ । केव॑ले | ऊर्ज॑स्व॒न्तः । ह॒विषि॑ः । स॒न्तु । भा॒गाः । तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु | सवः॑ः | तु॒भ्य॑म् | न॒मन्त॒ाम् । प्र॒ऽदिश॑ः । चत॑स्रः ॥ ९ ॥ उद्गीथ० एवमुक्ता देवा एनं प्रत्यूचुः - तव अनेः प्रयाजाः अनुयाजाः च केवले असाधारण ऊर्जस्वन्त. रसवन्तः हविषः मध्ये सन्तु भवन्तु भागाः भागभूताः । तव एव च हे अमे। यज्ञः अयम् अस्तु भवतु सर्वः एव । तुभ्यम् नमन्ताम् प्रणमन्ताम् प्रदिशः प्रकृष्टा दिशः चतस्रः अपि । अथवा "प्रगतत्वाद् दिग्भिः सह मिश्रिता. प्रदिशोऽवान्तरदिश उच्यन्ते । शाश्व इतराध चतस्रो दिशः ॥ ९ ॥ वेङ्कट० प्रयाजादयः तव सन्तु | यज्ञः च भयम् त्वदीयः सर्वः | तुभ्यम् एव नमन्ताम् मुख्याः चतलः दिशः ॥ ९॥ " इति अष्टमाष्टके प्रथमाध्याये एकादशो वर्गः १० ॥ [ ५२ ] १° सोचीकोऽग्निऋषिः । विश्वे देवा देवता । त्रिष्टुप् छन्दः । विश्वे॑ दे॒वाः शा॒ास्तन॑ मा॒ यथे॒ह होता॑ घृ॒तो म॒नयै॒ यन्ति॒पद्य॑ । प्र मे॑ घृ॒न भाग॒त्रेयं॒ यथा॑ वो॒ो येन॑ प॒था ह॒न्गमा वो॒ो बहा॑नि ॥ १ ॥ 1. 'शम् मूको. ५. प्रस्तुरूप वि. १०-१० नास्ति मूको. २. मध्य भिवारणात्र मूको. ३. दी-नम् विभ'. ४. मिति' रि अ. ६ वत: मूको. ७.७. 'तलादि० मूको, ८. तान् मूको. ९. यः वि.