पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे साभाष्ये [ अ ८५ अ ५, व १० बीभत्सनाँ स॒युज हंसमा॑दुरूप दि॒व्यानो॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चूर्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒त्रयो॑ मनी॒षा ॥ ९ ॥ ब॒भू॒त्ग्ना॑म् । स॒ऽयुज॑म् । ह॒सम् | आ॒हुः । अ॒पाम् । दि॒व्याना॑म् | स॒ख्ये | चर॑न्तम् । अ॒न॒ऽस्तुभ॑म् । अनु॑ । च॒र्च॒र्यमा॑णम् । इन्द्र॑म् | नि । चि॒क्यु॒ः । ज॒नय॑ः । मनी॒षा ॥ ९ ॥ चट० बीभसूनाम् अर्पा सहायम् हसम् आहुः अपाम् दिव्यानाम् सख्ये चरन्तम् अनुष्टुभम् अनु चर्चेर्यमाणम् 'चाग्वाऽनुष्टुप् स वाचं प्रविश्याशयत्' ( ऐवा ३, १५ ) इति ब्राह्मणम् । सम् इन्द्रम् मिश्चिन्वन्ति मेधाविन प्रज्ञानेन ॥ ९ ॥ इति अष्टमाटके सप्तमाध्याये दशमो वर्ग. ॥ ३८०२ [ १२५ ] 'बाग सम्भृणी ऋषि | आत्मा देवता बिष्टुप् छन्द, अ॒ह॑ रु॒द्रेभि॒र्बसु॑भिश्चराम्य॒हमा॑दि॒त्ये॑रु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रानरु॑ण॒ोमा वि॑भर्य॒हमि॑न्द्र॒ामी अ॒हम॒श्विनो॒भा ॥ १ ॥ द्वितीया अगती। अ॒हम् । रु॒देभि॑ । वसु॑ऽभि अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । चरामि॒ । अ॒हम् । आदि॒त्यै । उ॒त । वि॒श्वदे॑वै । विभर्मि | अहम् । इन्द्वानी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥१॥ ० आभूणी वागू आत्मान तुष्टाव आदितो के निगदसिद्धे ॥ १ ॥ अ॒हं सोम॑भाननं॑ बिभर्य॒दं त्वष्टा॑रमु॒त पू॒प॒ण॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णि॑ ह॒विष्म॑ते सुप्राव्ये यज॑मानाय सुन्व॒ते ॥ २ ॥ अ॒हम् । सोम॑म् । आ॒न॒नस॑म् । नि॒मर्म ॥ अ॒हम् । व्यच॑रम् । उ॒त । पु॒पण॑म् । भग॑म् । अ॒हम् । द॒धा॒ामि॒ । दरि॑णम् । ह॒विष्म॑ते | सुप्र॒ऽअ॒व्ये॑ । यज॑मानाय । सुन्व॒ते ॥ २ ॥ पेट० सोम आइना भवति प्रारंभिराहम्यत इति या शत्रून् माइन्योति । मुनु प्ररक्षति इनि गुभावी ॥ २ ॥ अ॒हं राष्ट्र स॒गम॑नी॒ वसू॑ना॑ चितुर्पी प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑द॒धुः पू॒रुवा भूरि॑स्थात्र॒ भूर्य॑वे॒शय॑न्तीम् ॥ ३ ॥ अ॒द्दम् । राष्ट्र | स॒मम॑नी | वसु॑नाम् । चि॑वि॒तुर्थी | प्रथमा । य॒ज्ञिया॑नाम | ताम | मा | दे॒या । यि | अधः पुत्रा १. दानाको १.२.१.३० पात्राम् । भूरि॑ आ॒ऽवे॒शय॑न्तीम् ॥ ३ ॥ महो