पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७९८ ऋग्वेद सभाष्ये [ अ८, अ५, व ७ 1 समानम् । पू॒र्वीः । अ॒भि । वि॒व॒शा॒नः । तिष्ठ॑न् । च॒त्सस्य॑ । मा॒तर॑ः । सनी॑ळा । आ॒तस्य॑ । सानो॑ । अधि॑ । च॒क्रमा॒णाः । रि॑हन्ति । मः । अ॒मृत॑स्य । वाणी॑ः॥ ३ ॥ वेङ्कट० समानम् इ बढ्यः अभि तिष्ठन्ति कामयमानाः तस्य अस्य वत्सस्य मातरः एकस्थाना' । उदकस्य आवामे क्रममाणा मादकस्य उदकस्य लाभाय अधि रिहन्ति वेन स्तुतिवाच ॥ ३ ॥ जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृगस्य॒ घोपै महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुवि॒दद्व॑न्ध॒वो॑ अ॒मृता॑नि॒ नाम॑ ॥ ४ ॥ जा॒नन्त॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्रा॑ः । मृ॒गस्प॑ । घोष॑म् । म॒हि॒षस्य॑ । ह्रि । ग्मन् । ऋ॒तेन॑ 1 यन्त॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः । वि॒दत् । अ॒न्ध॒र्ध्वः । अ॒मृता॑नि । नाम॑ ॥ ४ ॥ बेङ्कट० चैनस्य रूपम् अवगच्छन्तः स्तुवन्ति विप्राः | चेनस्य गर्जितशब्दम् महत रहि अभिगच्छम्ति' । यज्ञेन यन्तः अधि तिष्ठन्ति सिन्धुम् अपाम् । वेनः प्रयच्छति उदकानां धर्ता स्तोतॄणाम् अमरणलाधनानि उदकानि ॥ ४ ॥ अ॒प्स॒रा ज॒ारमु॑पसिध्मया॒णा योष विभर्ति पर॒मे व्यो॑मन् । चर॑त् प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त् प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥ ५ ॥ अप्स॒रा । जारम् । उपऽसि॒ष्मयाणा । योष । नि॒भर्त । परमे। विडऔमन् । चर॑त् । प्रि॒यस्य॑ । योनि॑षु॒ । प्रि॒य । सन् | सी॑ीद॑त् । प॒क्षे । हर॒ण्यये॑ । स । वे॒न ॥ ५॥ धेट० माध्यमिका वाक् जारम् उपस्मयमाना योषा विभर्ति अन्तरिक्ष | सः अयम् वेनः घरति प्रियस्य आदित्यस्य स्वभूतेषु उदकेषु प्रियः सन् | सीदति च हिरण्मये आत्मीये पक्षे पक्षि- रूपः पक्षी अधितिष्ठति इति ॥ ५ ॥ " इति भष्टमाष्टके सप्तमाध्यापे सप्तमो वर्ग 11 नाकै सुप॒र्णव॒ यत् पत॑न्तं ह॒दा वेन॑न्तो अ॒भ्वच॑क्षत त्वा । हिर॑ण्यपक्षं वरु॑णस्य दूतं य॒मस्य॒ योनौ॑नौ॑ शकुनं भु॑र॒ण्यम् ॥ ६ ॥ नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्त । अ॒भि । अच॑क्षत । वा॒ । हिर॑ण्यऽपक्षम् । वरु॑णस्य । दूतम | य॒मस्यै | योनौ । शकुनम् 1 भुण्युम् ॥ ६॥ 1 पेट० मृतये लोके उप पनन्नम् सुपथनम् यदा त्वां हृदयेन वामयमानाः अभिपश्यन्ति हिरण्मयपक्षम् वरणस्य दुतम् माध्यमिकम्य भने म्याने शत्रुनिरूपम् भरणशीनम् ब्रा मुवति इति ॥६॥ १-१.२०२. मारियमको