पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ ॲ ८, Â ७, व रं. आस्थापयसि गमनशीलो अग्निसूय निर्मातारो लोकस्य | अस्माद् अन्तरिक्षाव्यामोपियश कर्माणि बहूनि इति ॥ ७ ॥ इ॒मा ब्रह्म॑ बृ॒हद॑वो विद॒क्तीन्द्रा॑य शू॒षम॑नि॒यः स्व॒र्पाः । म॒हो ग॒णो॒त्रस्य॑ क्षयति स्व॒राजा॒ो दुर॑श्च॒ विश्वा॑ असृणोदप॒ स्वाः ।। ८ ।। इ॒मा । ब्रह्म॑ । बृ॒ह॒त्ऽदि॑चः । वि॒व॒क्त॒ । इन्द्रा॑य । शू॒पम् । अ॒प्रि॒यः । स्व॒ऽसाः । म॒हः । ग॒गो॒त्रस्य॑ । क्ष॒ष॒ति॒ । स्व॒ऽराज॑ः । दुर॑ः । च॒ । विश्वा॑ः । अ॒वृ॑णी॒ोत् । अप॑ ॥ स्वाः ॥ ८ ॥ येङ्कट० इमानि ब्रह्माणि वृहद्दिवः अयम् ऋषिः ब्रवीति इन्द्राय बलम् उद्दिश्य मुख्यः सर्वस्य सम्भक्ता | महतः मेघस्य ईष्टे स्वयं दीप्तस्य । दुरः द्वाराणि मेघस्य विश्वाः अप वृणोति स्वभूताः ॥ ८ ॥ ए॒वा म॒हान् बृ॒हदि॑वो॒ो अथ॒र्वावो॑च॒त् स्वा॑ त॒न्वट॑मिन्द्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति च॒ शव॑सा व॒र्धय॑न्ति च ॥ ९ ॥ ए॒व । म॒हान् । बृहत्ऽदि॑य. । अर्थर्वा । अवो॑चत् । स्त्रम् । त॒न्त्र॑म् । इन्द्र॑म् । ए॒व । स्वसा॑रः । मा॒ात॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्चन्त । च॒ | शत्र॑सा॒ा | व॒र्धय॑न्ति । च॒ ॥ ९ ॥ येङ्कट० एवम् महान् बृद्दिवः अथर्यपुत्र अस्तौद् स्वाम् एव सनुवम् भात्मभूतम् इन्द्रम् | स्वयं सरन्ध्यः स्तुलयः अन्तरिक्षे भदन्त्य कल्पाण्यः स्वम्मान स्थानाद् इन्द्रं प्रेरयन्ति व पर्धयन्ति च बेगेन इति ॥ ९ ॥ " इति भष्टमाष्टके मप्तमाध्याये द्वितीयो वर्ग: [ १२१ ] "हिरण्यगर्भः प्राजापत्य ऋषि क. ( प्रजापतिः ) देवता । द्धिप् छन्दः । र॒ण्य॒न॒र्भः सम॑वर्त॒ता भूतस्य॑ जा॒ातः पति॒रेक॑ आसीत् । म दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥ दि॒र॒ण्य॒ऽग॒र्भः | सम् । अ॒र्तत॒ । अग्ने॑ । भू॒तस्य॑ जा॒तः । पति॑ । एक॑ः । आ॒सी॑त् । सः ↑ धार् । पृथि॒त्रम् | चाम् । वत | इ॒माम् । कस्मै । दे॒वाय॑ ह॒विवा॑ वि॒ध॒म॒ ॥ १ ॥ थेट हिरण्यगर्भः प्राजापत्यः | हिरण्मयस्य भण्डम्य गर्भभूतः सम् भूतः अ । सम्भूतक्ष सर्वस्य भूनस्य एकः पतिः आसीत् | म धारयति पृथिवीम् अम्वरिक्षम्, भरि धावापृथियो । सम्मे देवाय दविश परिचरर्ण कुर्म इति ॥ १ ॥ को, २.२ इण्यश्वरमा ६.मूहो ५. था. ( १०, १३ ) याना A. ३. माहित