पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१, मं ५ ] दशम मण्डलम् ३४८५ स्थिता इत्यर्थ | पूर्वोकेषु अबादिषु निविष्टा होतृकर्मकर्तृत्वम् अनिच्छन्त्य | सत्य सवृता यत एवम् अत एतम् होतृकर्मलक्षणम् अर्थम् प्रयोजनम् न चिक्त न जानामि, कर्तु न शनोमीत्यर्थ , अहम् अभि ॥ ४ ॥ वेङ्कट० हव्यवहनार्थं वरुण ! 'बिभ्यत् अहम्' गतवान् अस्मि । न एव माम् पुनश्च अस्मिन् हौत्रे युञ्जन्तु अमी देवा । तस्य मम तन्द बहुधा* निविष्टा । तदिद कार्यम् भवद्भि उच्यमान हव्यवहनम् न बुध्ये अहम् अभि कर्तव्यम् इति ॥ ४ ॥ एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽर॒कृत्या॒ तम॑सि क्षेष्यग्ने । सु॒गान् प॒थः कृ॑णुहि देव॒याना॒ान् वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥ ५ ॥ । आ । इ॒हि॒ । मनु॑ । दे॒न॒ऽयु । य॒ज्ञऽका॑म । अ॒ऽकृ॒त्य॑ । तम॑सि । क्षेषि॒ । अ॒ग्ने॒ । सु॒ऽगान् । प॒थ । कृ॒णुहि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒म॒न॒स्यमा॑न ॥ ५ ॥ उद्गीथ० देवा आहु - आ इहि आगच्छ होतृकर्म कर्तुम् । कस्मात् । यत मनु अधिकृतमनुष्य देवयु देवान् स्तोतु यष्टु च कामयमान यज्ञकाम यज्ञान् कर्तुं कामयमानश्च भारते । एतत् ज्ञात्वा किमर्थम् अरकृत्य अलकृत्य निवार्य होतृकर्म न करोमीति प्रतिषेध कृत्वा तमसि अन्धकारे 'अपाम् मध्ये क्षेपि निवससि हे अग्ने ! । आगत्य च मुगान् सत्ततमहतान् पथ कृणुहि कुर देवयानान् देवान् प्रति गमनसाधनान् स्वर्गमार्गान् । यह प्रापय देवान् प्रति हव्यानि हवींषि सुमनस्यमान सुमनस प्रीतियुक्तमनस अस्मान् कर्तुमिच्छन् ॥ ५ ॥ वेङ्कट० आ गच्छ । सर्वो मनुष्य देवयु यज्ञकाम भवति । अकुर्वन् आत्मान निवससि गूढ़े जले स्वम् अग्ने || सुगान् मार्गान् कृणु यैर्मनुष्या देवान् प्रति गच्छन्ति । वह इति स्पष्टम् ॥ ५ ॥ " इति भष्टमाष्टके प्रथमाध्याये दशमो वर्ग १०॥ अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अथ॑मे॒तं॑ र॒थीनावा॑न॒मन्वाव॑रीब्रुः । तस्मा॑द् भि॒या व॑रुण दू॒रमा॑यं गौरो न क्षेझोर॑निजे ज्याया॑ः ॥ ६ ॥ अ॒ग्ने । र्नै । भ्रात॑र । अर्य॑म् । ए॒तम् । र॒थीऽत्र | अध्धनम् । अनु॑ । आ । अ॒न॒र्य॑षु॒रति॑ । तस्मा॑त् । भि॒या । उ॒रुण॒ । दु॒रम् । आय॒म् | गौर । न । ते॒ो । अ॒वि॒जे । ज्याया॑ ॥ ६ ॥ उद्गीथ० अमे मम पूर्वे पूर्वकालीया भ्रातर अर्थम् एतम् होतृकर्मलक्षणम् प्रयोजनम् रथी इव यथा स्थी अध्यानम् अन्वाणोति अनुपूर्व व्याप्नोति गच्छन्, एवम् अनु आ भवरीय अनुपूर्वम् भारतवन्त. १-१. व मूको. २ करोम त्वयं मूको. ३-३० विम्य दिअ ५ 'वादनम् वि. ६ ६ अपरामधि मध्ये भूका. ● अस्माकम् मूको ८. तु वि १०१० नाहित रुको 11 र मूका, ४. बहुधना मूको, ९. नास्ति वि