पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७९. ऋग्वेदे सभाध्ये [ १२० ] आथर्वणो बृहवि ऋषि | इन्द्रो देवता | त्रिष्टुप् छन्द । १ [ अ ८, अ ७, व १ तदिदा॑स॒ भुव॑नेषु ज्येष्ठं यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒पतृ॑भ्णः । स॒द्यो ज॑ना॒नो नि रि॑णाति॒ शत्रून॒ यं विश्वे॒ मद॒न्त्यूमा॑ः ॥ १॥ । तत् । इत् । आ॒स॒ 1 भुव॑नेषु॒ । ज्येष्ठ॑म् । यत॑ । ज॒ज्ञे । उ॒ग्र । ने॒षऽनृ॒म्ण । स॒द्य । ज॒ज्ञान । नि 1 रिणाति॒ 1 शत्रून् । अनु॑ । यम् । विश्व | मर्दन्ति । ऊमा॑ ॥ १ ॥ वेङ्कट० बृहडिव आथर्वण । अत्र शाट्यायनकम् – “"तदिदास भुवनेषु ज्येष्टम्' इति प्र॒जापतिर्हि 'स । प्रजापतिह्ये॑ष भुवने॑षु ज्येष्ठ । 'यतो जज्ञ उम्रर वेपतृभ्ण इति इन्द्रो इ स । 'सद्योजज्ञानोनि रिणाति शत्रून्' इति सयो होव स जज्ञान सर्वा मृधो व्यहत | 'अनु य विश्वे मदन्त्यूमा' । इत्यृतवो वा मास्त एवैनं तद् अनुमदन्ति " ( जैब्रा २,१४४ ) इति ॥ १ ॥ वा॒वृधा॒नः शव॑स॒ा भूर्यौः शत्रुसाय॑ मि॒यसै दधाति । अव्य॑नच्च व्य॒नच्च॒ सस्त॒ सं ते॑ नवन्त॒ प्रभृता मदे॑षु ॥ २ ॥ व॒गृ॒धा॒न । शव॑सा । भूरिऽओजा | शत्रु । द॒ासाय॑ | मि॒यस॑म् । द॒धाति॒ । अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सने॑ । सम् । ते॒ । न॒न्त | प्रऽमृ॑ता । मदे॑षु॒ ॥ २ ॥ २ घेट० वर्धमान वेगेन बहुबल शातयिता असुराय भयम् ददाति । तम्मै तुभ्यम् "अव्यनत् च व्यनत् च सर्वम् प्रहरणे' सम्र नच त मदेषु जनितेषु । अत्र शटडायनकम् – 'यच इ वे व्यनिति यस न तत्सर्वम् एतस्यैव श्रियै तत् स्थानम्' (जैना २,१४४) इति ॥२॥ त्वे क्रतु॒मप॑ घृ॒ञ्जन्ति॒ विश्वे॒ द्विर्य॑दे॒ते निर्भय॒न्त्यूमा॑ । स्वा॒ादोः स्वादी॑यः स्व॒ादुना॑ सृजा सम॒दः सु मधु॒ मधु॑नाभि यो॑धीः ॥ ३ ॥ त्वे इति॑ । त्रतु॑म् । अपि॑ । घृ॒ञ्जन् । विश्वे॑द्व । यत् । ए॒ते । त्रि । भर॑न्ति । ऊ । स्वा॒दो । स्वादी॑य । वा॒दुना॑ | सृज॒ | सम् | अ॒द | सु | मधु॑ | मधु॑ना । अ॒भि यो॒ोधी ॥ ३ ॥ - पेइट० ले विषमाण कर्म समर्पयन्ति | घ्या तु यत् द्विविध ये अमी भवति ऊमा । शाय्यायनकम् – “ऋनयो वा उमान एवेने द्विस्थिर्भवन्ति । स्वादो सादीयः स्वादुना यमा गम्' इति प्रजा वे सादु जाये या प्रजा मा खादोर ग्वादु । 'अदः गु मधु मधुनामि मोषो इति भजा मे मधु प्रजाये या प्रज्ञा सा मधोर्मधु" (जेवा २,१४४) इति म्यादुना मधुना च पुत्रेण मद्द पौतम् अपि सम् गुम इति ॥३॥ २. [१०] मूको. ३ निवडरगामराम मूको ४४. सध्य १-१ माहित हो मुको ५० तु ऋ५५३०