पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८८ ये ऋग्वेदे समाध्ये अथ सप्तमोऽध्याय | 'तदिदास भुवनेषु' ऋगमवगन्तव्यम् भादित सूत्रकारैरनुत्तत्त्वात् केचिद्र 'म झात-योऽर्थ व्याचिण्यासति साधव | भन भूमो लोकसिद्ध प्रमितस्य तथाऽर्थस्थ मन्त्रार्थराइयो । इत्याहुर्ज्ञातग्यश्चेद्वदन्ति ते ॥ २ ॥ क्रम पदाधी इन्वय एव घ। बदन्ति तत्र कवय कल्पसूत्रकृत सर्वे न अर्थवादेष्वपि भनु विरोधोऽस्ति परस्परम् समाधयो बुद्धिमति ऋषिच्छन्दव कल्पसूत्रैरनुकानि तथा सम्प्रदर्शयन् ॥ १ ॥ सूत्रै प्रदश्यंत ॥ ३ ॥ सूत्रकृद्धिरुपेक्षित ॥ ४ ॥ कर्तव्यपरा इमे [ ५ ८, अ५ व १ नु ज्ञातव्यतत्परा ॥५॥ ज्ञातव्या-येव वेदार्थमवगन्तव्यम् ऋषिराह अविशेषेण सूक्तन सूक तश्च वैदिक । मन्त्रार्थवादया ॥ ६ ॥ २ ११. न ज्ञानवर्ष त्यात वि' अ स्वारथ भरवाद: केंमी किलाभूत वि . या १,१८ दिन, ि मूको, ● बृहस्पति | ‘बृह॑स्पते ॥ ७ ॥ 'अथापि मन्त्र 'स्थाणुरूय भारहार 'यदधीतमविज्ञातम् " विशेषो नान मन्त्रार्थवादरपि च स्मात धर्मा प्रकविता | तस्मान् मन्त्रार्थवादार्थो ज्ञातव्योऽत्र प्रयत्नतः ॥ ९ ॥ क्लिार्भूत् || कीर्तित ५ ॥ ८ ॥ ग्राह्यणम् - 'मनुष्या वा ऋषिमभुदेवाननुवन् कोन ऋषिभविष्यतीति । तेय एन्ड तर्कमृषि प्रायच्छन् मनार्थविताभ्यूहम् अभ्यूळ्हम् । तस्माद् यदेव' किचानू नानोऽभ्यूहया तद्भवति ( या १३, १२ ) इति । अपि व ब्राह्मणानीह मन्त्रानुरभाष्यकारवत् । उपादाय वदन्त्यर्थान् ज्ञानमेव प्रयोजनम् ॥ १० ॥ ३३ मत्रो भवति ५ नम्ब ऋ १०,७१, १ ४१,१८ ९. यदेव वि. १०.