पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू११३, मं २ ] दशमं मण्डलम् ३७७१ वेङ्कट० शतप्रभेदनों बैरूपः । तम् अस्य द्यावापृथिथ्यौ सङ्गते विश्वैः देवैः अनु ( भ ? रक्षताम् बलम् । यदा आगच्छति अयं कुर्वाणः शत्रुवर्धन महिमानम् इन्द्रियम् च, तदा सोमम् पीत्वा कर्मवान्' वर्धते ॥ १ ॥ तम॑स्य॒ विष्णु॑र्म॑हि॒मान॒मोज॑स॒शुं द॑ध॒न्वान् मधु॑नो वि र॑शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स्॒याव॑भिवृ॒त्रं ज॑य॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥ २ ॥ । तम् । अ॒स्य॒ । विष्णुः॑ः । म॒हि॒मान॑म् | ओज॑सा । अ॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि | र॒प्श॒ते । दे॒वेभि॑ । इन्द्र॑ः । म॒घऽव । स॒याव॑ऽभिः | वृ॒त्रम् | ज॒ध॒न्वान् । अ॒भवत् । वरे॑ण्यः ॥ २ ॥ चेङ्कट० तम् अस्य यज्ञः महिमानम् बलेन सोमस्य पानीयं रसम् धारयन् विविधं स्तौति | यशा एनं सोमरसं धारयन्तः स्तुवन्तीत्यर्थ । शिष्टं स्पष्टमिति ॥ २ ॥ वृ॒त्रेण॒ यदहि॑ना विश्र॒दायु॑धा स॒मस्थथा यु॒धये॒ शंस॑मा॒ाविदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह रमनाव॑र्धन्तुग्र महि॒मान॑मन्द्रि॒यम् ॥ ३ ॥ वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ॑त् । आयु॑धा । स॒म्ऽअस्थथा । यु॒धये॑ । शंस॑म् । आ॒ऽवि॑दे॑ । विश्वे॑ । ते॒ । अत्र॑ । म॒रुत॑ । स॒ह । रमनः॑ । अव॑र्धन् । उ॒प्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥ ३ ॥ वेङ्कट० वृत्रेण यदा आइन्त्रा धारयन आयुधानि सह स्थितवानसि युद्धार्थम् अभिलषितम् आभि- मुख्येन लब्धुम् । विश्वे ते अन मरुतः सङ्गता भात्मना एव अवर्धयन् उम्र महिमानम् इन्द्रियम् च इति ॥ ३ ॥ ज॒ज्ञान ए॒व व्य॑बाधत॒ स्पृध॒ः प्राप॑श्यद्वी॒रो अ॒भे पो॑स्य॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑ः सृज॒दस्त॑भ्नान्नाके॑ स्वप॒स्यमा॑ पृथुम् ॥ ४ ॥ ज॒ज्ञानः । ए॒व । चि । अ॒बाध | स्पृधः॑ः । प्र । अ॒प॒श्य॒त् । वी॒र । अ॒भि । पौंस्य॑म् । रण॑म् । अवृ॑श्चत् । अवि॑म् । अव॑ । स॒ऽस्यद॑ः । सृज॒त् । अस्त॑नात् । नाक॑म् । सु॒ऽअ॒प॒स्ययः॑। पृ॒थुम् ॥४॥ वेङ्कट० जायमानः एव वि अबाधत शत्रून् 1 प्र अभि अपश्यत् वीरः रणम् पुस्त्वस्थ निमित्तम्। अदृश्चत् अद्रिम् मेघम् । अव सृजति च स्यन्दुमाना अपः । धारयति च नाकम् सोमनकर्मेच्छया विस्तीर्णम् ॥ ४ ॥ आदि॒न्द्र॑ः स॒त्रा तवे॑पीरपत्यत॒ वरी॑यो द्यावा॑पृथि॒वी अंबाधत । अवा॑भरद्धृष॒तो वज॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥ ५ ॥ आत् । इन्द्र॑ः । स॒त्रा | तबिंषी । अपत्यत | वरी॑यः । द्यावा॑पृथि॒वी इति॑ अ॒बाधत । अव॑ । अ॒भर॒त् । घृ॒पि॒तः । वन॑म् | आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय | दाशुषे॑ ॥ ५ ॥ ३. मघवान् वि अ.. ४. व्यर्न वि १. शरमवेदनो वि शुरुवेदन अ अ. ५. यथा अ ६. "श्चत् इति मूको. २. यथा वि भ ●, "यसि मूको,