पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ६, व ९, वेङ्कट आ निपीताम्] सेमीयमाणे यज्ञिये उपक्रान्ते मक्कोपसौ गृहे दिव्ये योषणे महत्यौ सुरोचने अवि दधान शुक्ररूपाम् त्रियम् तेजसोपरक्ते इति ॥ ६ ॥ दे॑व्य॒ा होता॑रा प्रथ॒मा सुनाचा मिमा॑ना य॒ज्ञं मनु॑षु॒ यज॑ध्यै । प्र॒च॒ोदय॑न्ता वि॒दथे॑षु क॒ारू प्र॒ाचीनं॒ ज्योति॑ः अ॒दिशा॑ वि॒शन्ता॑ ॥ ७ ॥ दैन । होता॑रा । प्र॒थ॒मा । सु॒ऽवाच | मिमा॑ना । य॒ज्ञम् | मनु॑प । यज॑ध्यै | प्र॒ऽचो॒दय॑न्ता । वि॒िदथे॑षु । क॒ारू इति॑ । प्र॒चीन॑म् । ज्योति॑ । प्र॒ऽदवा॑ । वि॒शन्तः॑ ॥ ७ ॥ बेङ्कट० दैन्यौ होतारौ प्रथमो सुवाचौ कुर्वाणी यज्ञम् मनुष्यस्य यजनाय* प्रचोदयन्तौ यज्ञेषु कर्मशीलो प्राचीनम् ज्योति आदित्य प्रदेशनेन दिशन्तौ प्रातरिति ॥ ७ ॥ आ नो॑ य॒ज्ञं भार॑ति॒ी तूर्य॑मे॒त्त्रिक मनु॒ष्पद॒ह च॒तय॑न्ती । ति॒स्रो दे॒वीर्व॒र्हिरेद॑ स्य॒ोनं सरस्वती स्वयंसः सदन्तु ॥ ८ ॥ आ । न । य॒ज्ञम् । भार॑त । तूय॑म् । ए॒तु॒ | इ । म॒नु॒ष्वत् । इ॒ह । च॒तय॑न्ती । ति॒स्र । दे॒वी । ब॒हि॑ि । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती । सु॒ऽअप॑स । स॒द॒न्तु॒ ॥ ८ ॥ चेङ्कट० आ यातु अस्माकम् यज्ञम् भारती क्षिप्रम् इळा च मनुष्यवत् इह चेतयमाना। तिस देव्य याई इदम् सुखम् सरस्वती च सुकर्माण आ सीदन्तु ॥ ८ ॥ य इ॒मे द्यावा॑पृथि॒यौ जनि॑नी रू॒पैरामि॑श॒द् भुव॑नानि॒ निश्वा॑ । तम॒द्य हो॑न॒रपि॒तो यजीयान् दे॒वं त्वरमि॒ह यक्ष वि॒द्वान् ॥९॥ य । इ॒मे इति॑ । द्यावा॑पृथि॒त्री इति॑ । जनि॑ी इति । रूपे । अपेंशत् । भुव॑नानि । निश्वा॑ । तम् । अद्य । हो । पेन । यजीयान् । दे॒वम् । लष्टरम् । इह | य॒क्षि । वि॒िद्वान् ॥ ९ ॥ १ घेङ्कट० य इमे द्यावापृथिव्यौ जनपिग्यौ रूपै समयोजयद् भूतानि च सर्वाणि, तम् अय होत 1 प्रेषित यष्ट्टवर देवम् लटारम् इह यज्ञ विद्वान् ॥ ९ ॥ उ॒पान॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वाना पार्थ ऋतु॒था ह॒वींषि॑ि । च॒न॒म्पति॑तः॒ शमि॒ता दे॒नो अ॒ग्नि सद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥ १० ॥ उ॒प॒ऽअव॑सृज । मया॑ । स॒म्ऽअ॒शन् । दे॒वाना॑म् । पाय॑ ऋ॒तुड्या | ह॒वींषि॑ि । धन॒स्पति॑ । शमि॒ता । दे॒व । अ॒ग्नि । स्वद॑न्तु | ह॒व्यम् | मधु॑ना | धुतेन॑ ॥ १० ॥ वनस्पते | भारमनैव स्मेन समशन देवानाम् अद्रम् कालेखाले दवशि सेलममाणे. २. रोबने ३ (१) यत्र पा. ( ८,१२१४ ) व्याख्यानाः म ४जमानाको ५ बतायवाना विषयमा ि ● मारिदि १. रेमियम बेनियम ६