पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०९, मं ३ ] दशमं मण्डलम् हस्तैनैव ग्राहा॑ आघिरेस्या प्रमजायेयमिति॒ चेदवचन् । न दूताय॑ य॒ह्वै तस्थ ए॒पा तथा॑ रा॒ष्ट्रं मु॑पि॒तं स॒त्रिय॑स्य ॥ ३ ॥ हस्ते॑न । ए॒व । प्रा॒ह्य॑ः । आ॒ऽधिः । अ॒स्याः । ब्रह्मऽजाया । इ॒यम् । इति॑ । च॒ । इत् । अर्कैचन् । न । दु॒ताय॑ । प्र॒ऽव्ये॑ । त॒स्ये॒ । ए॒षा | तथा॑ रा॒ष्ट्रम | गुपि॒तम् । क्ष॒त्रिय॑स्य ॥ ३ ॥ वेङ्कट० अस्याः माहितो वेषः हस्तेन एव ग्राह्यः । यस्मादियमाहिता परस्त्री परस्मिन् तस्माद् स्तेनैव नेतम्या । ब्राह्मणस्य जाया इयम् इति च देवाः संवाद कुर्वन्त अब्रुवन् । सा च इयम् अस्माभिः प्रथमं महिताय दूताय सोमेम राज्ञा विसृष्टा न तस्थे अमतः इहानयनार्थम् । तथा समर्पितायां तस्याम् क्षत्रियस्य इन्द्रस्य राज्यम् गुपितम् अभवत् । ब्राह्मणस्य जायां देवा अपहरन्तीति राष्ट्र क्षुभितमासीदिति ॥ ३ ॥ दे॒वा ए॒तस्या॑मवदन्त॒ पूर्व सप्तऋ॒पय॒स्तप॑से॒ ये नि॑प॒दुः । भी॒मा ज॒ाया ब्रा॑ह्म॒णस्योप॑नीता दुध द॑धाति पर॒मे व्यो॑मन् ॥ ४ ॥ दे॒वाः । ए॒तस्या॑म् । अ॒वद॒न्त॒ । पूर्वै । स॒प्त॒ऽऋ॒षय॑ः । तप॑से । ये । नि॒ऽसे॒दुः । भी॒मा । ज॒ाया । ब्रा॑ह्म॒णस्य॑ । उप॑ऽनीता । दुःऽधाम् । द॒धाति॒ । पर॒मे । विऽओमन् ॥ ४॥ घेङ्कट० देवाः एतस्याम् विषये सम् अवदन्त पूर्वे सप्तऋषयः तपसे ये निषण्णा | संवादप्रकारः - भोमा जाया ब्राह्मणस्य सोमेन उपनीता परमे व्योनि स्वर्गे दुर्धाम् करोति । दुध दौस्थ्यमिति ॥४॥ ब्र॒ह्मचारी च॑रति॒ वेवि॑ष॒द्विष॒ः स दे॒वानो॑ भव॒त्येक॒मम॑म् । तेन॑ ज॒यामन्त्र॑विन्द॒द्बृह॒स्पति॒तः॒ सोमे॑न नी॒ता॑ जुह्वं न दे॑वाः ॥ ५ ॥ ब्रह्म॒ऽच॒ारो॑ । च॒र॒ति॒ । वेवि॑षत् । विष॑ः । सः । दे॒वाना॑म् । भत्र॒ति॒ । एक॑म् । अङ्ग॑म् । तेन॑ । ज॒याम् । अनु॑ । अ॒वि॒िन्द॒त् । बृह॒स्पति॑ः । सोमे॑न । नि॒ताम् । जु॒ह॑म् । न । दे॒वा॒ाः ॥५॥ J पेट० मार्याऽलाभात् ब्रह्मचारी भवति बृहस्पतिः व्याप्नुवन् व्यासव्यान् देवान् | सः चायम् बृहस्पतिः देवानाम् भवति मुख्यम् अङ्गम् सप्ताद्गस्य राज्यस्य । तेन सोमेन नौताम् अयम् बृहस्पतिः हे देवाः ! "जुहम् अलभत" इति ॥ ५ ॥ पुन॒र्वै दे॒वा अ॑द॒दुः पुन॑र्मनु॒ष्या॑ उ॒त । राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मायां पुन॑र्ददुः ॥ ६ ॥ पुन॑ः । वै । दे॒वाः । अ॒द॒दुः । पुनैः । म॒नु॒ष्यः । उ॒त । राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजायाम् । पुन॑ः । द॒दुः ॥ ६॥ 1. क्षत्रस्य वि. अ. २. अभवन् वि; अभवन्ति वि' म ४. दुर्गा मूको. १.५. दुधामोस्थ्यम् वि , दुग्धामो दौस्म्यम् वि. मूको. ८. ति मुराणम् विभ ३. भुक्तिमा वि का क्षभनमा वि. ९. याप्तवान् वि.