पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये वस॑गाऽइव । पू॒न॒यो॑ । नि॒म्चाता॑ । मि॒त्राइ॑व । ऋ॒ता । श॒तरा॑ । शात॑ष॒न्ता । वाजा॑ऽइव । उ॒च्वा । वय॑मा । ध॒र्य॒ऽस्था । मेपा॑ऽइव | इ॒षा । स॒प॒र्या॑ । पुरी॑णा ॥ ५ ॥ चेङ्कट० वननीयममनावृपभो इव पुष्टो वोढारी सखायौ इव सत्यक्रर्माणौ। 'शतरा। शातपन्ता' (निघ ३.६) इति द्वे सुखनामसु पठितै। सुखस्य कारको सुखमय रक्षकाविति' नून निर्वचनम् | अश्वौ इव उरिछूतौ प्रदरिसनानस प्रवर्थे तिष्टन्तौ मेघौ इव धूतार्थम् असेन परिचरणीयौ उदकवन्ताविति' ॥७॥ " इति अष्टमाष्टके पष्टाध्याये प्रथमो वर्ग # सृ॒ण्ये॑व ज॒र्भरीं तु॒र्फरी॑त् नैत॒तो॒शेव॑तु॒र्फरीं पर्फुरीका॑ । उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्च॒जरे॑ म॒रायु॑ ॥ ६ ॥ [ अ ८८ अ६, व १. सु॒ण्या॑ऽइव । ज॒र्म॑री॒ इति॑ । तु॒र्फरी॑त॒ इति॑ । नैत॒ोशाऽत्र । तुर्फ इति॑ । प॒र्फ्रीक। उ॒द॒न्य॒जाऽइ॑व । जेमि॑ना । म॒दे॒रू इति॑ । ता । मे॒ । ज॒रायु॑ । अ॒जर॑म् । म॒रायु॑ ॥ ६ ॥ । वेङ्कट० सृणिरङ्कुश, रादहौं' 'मत्तौ इव' गजौ गात्राणि "मदात् चलयन्तौ हिंसकौ शत्रूणाम् । जृम्भि- गोनविनामकर्मा, "तृफिहिंसाकर्मेश्याहु | आयुधजीवनी इव" हिंसको, आर्जि प्रति शीघ्र गच्छन्तौ । परिगमनकमां | समुद्रजौ इव अधौ नयेन माद्यन्तौ तौ मम जरामरणस्वभाव शरीरम् अजरामरम् वृस्तमिति ॥ ६ ॥ प॒जेव॒ चर्चेरं जाएँ म॒रायु क्षने॒वार्थेषु तर्तरीथ उग्रा । ऋ॒भू नाप॑त् सरम॒ज्जा खरजु॑र्बा॒युर्न पर्फरत् क्षयद्रयीणाम् ॥ ७ ॥ पूजाऽव | चर्चेरम् | जार॑म् । म॒रायुं । क्षम॑ऽइन । अर्येषु | तर्तरीथ | उम्रा | ऋ॒भू इति॑ । न । आ॒प॒त् । ख॒रमजा | खरऽर्जु । वा॒यु | न । पर्फरत् । क्षयत् । रयीणाम् ||७|| येड्डट० गमशोटाइमती इव पुन पुनश्चरन्तम् र जारम् मयं" स्तोतारम् अभिगच्छथ "। उदकम् इव च प्रत्रणेषु उद्गुणों । सो दीप्तौ न आप्नोति शत्रु । ईश्वरी धनार्थ * स्तोतॄणां "गृहम् भागय्यपः, यथा वायु शीघ्र गच्छति ॥ ॥ घ॒मे॑व॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भग॑रता तु॒र्फ फारि॒वार॑म् । पत॒रेव॑ चच॒रा च॒न्द्रने॑णि॒मनरृद्धा मन॒न्या न जग् ॥ ८ ॥ ५. प्रवेश्य वि. 3. बननीय गमनाभित्र वि. ufaft ft. 'वेड भनेन दि. ८ दि' का' ९९ अ' मारि जि १११ वपासावजीविनाविव वि', १२-१२ १४.वि. १५.१७ नागष्टयो बि, दिमागण्टी भ मार २ बारया वि अ तारकी वि 1. art fat. १०-१० विभ. 8. रक्षिना ● मास्ति मूको, पदार्थीवन्ती बि. 11. 'HOT K'.