पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६] वेङ्कट० दशमं मण्डलम् अथ षष्ठोऽध्यायः । 'उभा उ नूनं तद्' इति व्याचिख्यासति माधवः । ब्राह्मणोक्तेपु चार्येषु वक्तव्यं सम्प्रदर्शयन् ॥ १ ॥ मन्त्राणां विनियुक्तानां ब्राह्मणानीह कानिचित् । मात्पर्येण वदन्त्यर्थास्ते तदर्थांस्तथैव नः ॥ २ ॥ ‘श्च॒ञ्जन्ति॒ त्वम॑ध्व॒रे दे॑व॒यन्त॑:" 'दे॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒भिः । ‘नय॑ः कृ॒ण्वन्ति॒ भुव॑नेषु॒ रेत॑श् ‘वि॒धेम॑ ते पर॒मे जन्म॑न्न॒न्ने * ॥ ३ ॥ 'अग्न आयूँषि पवसे'" 'श॒तं व अम्बू धामा॑नि । 'उपप्रयन्त अध्व॒रम्" "ते त्वा॑ो स॒मिद्भि॑रङ्गिरः ॥ ४॥ १८ ऋचामासां ब्राह्मणेषु विस्पष्टोऽर्थः प्रकीर्तितः । ऋग्भाष्येग्वित्र सर्वत्र लिखितं ब्राह्मणं मया ॥ ५ ॥ क्रियाकारकसम्बन्धम् अनाधित्याथ कानिचित् । स्तुवन्ति प्रकृतान् मन्त्रान् श्रुतिसामान्यमानतः ॥ ६ ॥ ब्राह्मणान्धनुधावन्ति तानि कर्मपरा नराः । ऋगयमनुधावन्ति क्रियाकारकतत्पराः ॥ ७ ॥ भत्र ब्राह्मणम् - "विश्वे देवस्य नेतुः' इत्याद साविन्येत्तेन, 'मतों वृणीत सख्यम्' इत्याद पितृदेवत्यैतेन, 'विश्वे राय इषुध्यसि इत्याह वैश्वदेव्येतेन 'युम्नं वृणीत पुष्यमे, इत्याद पौण्येन स वा एपर्क् सर्वदेवया, यदेतपर्चा दीक्षयति मर्वाभिरेवैनं देवताभिक्षयति" (ते ६, १, २, ५-६ ) इति । तथाथमेधे ( माश १३,२,६, १ ) धूयते - “युञ्जन्ति प्रेध्नमहपश्चरन्तम्' इति । अगौ या आदित्यो व्रन." इत्यादिकं अध्वर्युग्मः श्रोतव्यमिति | - ऋचः सर्वाः पावमान्य श्रुतिसामान्यमात्रतः | संस्कृता: शाटयनके "यहाश्चाध्वर्युभिः स्तुताः ॥ ८ ॥ समाम्यार्थी ऋचः काश्रित प्रस्तुते नमयन्ति च । 'इन्द्रो॑ धा॒चो अ॒स्थ: *] इति तत्र निदर्शनम् ॥ ९ ॥ भत्र ब्राह्मणम् – 'प्रजापतिर्वाऽथर्वाऽभिरेव दध्याथवर्णस्तस्येटफा अस्थान्येतं १. ऋ ३,८,१. २. १०, ५, १ ३. ऋ ७,३३,७ ६२०,०७,७ ॠ १,७४,१० ८. ऋ ६, १६, १. ९,२,३,१९४ तैना १,४,६७,१, ३,१, १,१; जैया २,१४१. १२-१२ शुभ वि. १३. तवास्याची जि. १४. ह वान ४.९२,९,३. ५. ऋ९,६६, १९. ९. तु. माझ ६, १,४, ३, ७,३,४,२७; १०. नास्ति मूको. 11. 'वन्तः वि. व १, ८४,१३.