पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १०५, म ७ ] दशमं मण्डलम् बेङ्कर० प्रस्तौति युद्धम् ऋध्वौजा मरुद्धि सह, तनूकरोति शत्रून् शूर बलेन, ऋभु इव‡ कर्मभि चायु वनस्पतीनिति' ॥ ६ ॥ वज्रं यश्च॒क्र॑ सु॒हना॑य॒ दस्य॑ने हिरीम॒शो हिरीमान् । अरु॑तहनुरद्यु॑तं॒ न रज॑ः ॥७॥ वज्र॑म्।य । चक्रे। सु॒ऽहना॑य।दस्य॑ने । हि॒रीम॒श | हिरी॑मान् । अरु॑न॒ऽहनु । अद्भुतम् । न । रर्ज ॥ वेङ्कट० 'वज्रमू य करोति हन्तु शक्याय / सर्वस्मै दस्यवे हिरीमश हरितश्मनु | हरिवान् । हिरी शब्दो] हरिशब्दपर्याय अशब्दितहन्तव्य अशत्रु | महय तेज इति ॥ ७ ॥ 2 अव॑ नो वृज॒ना शि॑शी॑ह्य॒चा व॑नेमा॒नृच॑ः । नाम॑ह्मा य॒ज्ञ ऋष॒ग्जोप॑ति॒ त्वे ॥८॥ अस॑ । न । बृ॒जि॒ना । शि॒शा॑हि । ऋ॒चा | नने॒म॒ । अ॒नृच॑ । न । अब्र॑ह्मा । य॒ज्ञ । ऋष॑क् । जोष॑ति । व इति॑ ॥ ८ ॥ ५ वेङ्कट० अस्माकम् शत्रुबलानि अव शिशोहि तनूकुरु । स्तुत्य न्याम अनृच । अस्तुति यज्ञ त्वयि सेवमान रुद्ध न भवतु ॥ ८ ॥ ऊ॒र्ध्वा यत् ते॑ वे॒तिनी॒ भू॒द्य॒ज्ञस्य॑ धूर्षु सम॑न् । स॒जूर्नानं॒ स्वय॑शस॒ सचा॒ायोः ||९|| तै ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिन । भूत् । य॒ज्ञस्य॑ । धृ॒ ऽसु । सन॑न् । स॒ऽज् । नाव॑म् । स्वय॑शसम् । सर्चा | आयो ॥९॥ वेङ्कट० ऊर्ध्व यत् ते यज्ञार्थं भवति अग्नि नेताभव ' यज्ञस्य धूर्षु तदानीं मरुद्भि सहनस्त्व मनुष्यस्य सहाय स्वयशसम् नावम् करोषि करोपीति ॥ ९ ॥ । श्रि॒ये ते॒ पृश्नरुप॒सेच॑नी भृच्छ्रयेभि॑रो॒पाः । यथा॒ा स्त्रे पात्रे सञ्चस उत् ॥ १०॥ श्रि॒ये । ते॒ । पृश्नि॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रिये । दरि॑ । अरे॒पा । यया॑ । स्त्रे । पाने॑ । सिवसे | उत् ॥ १० ॥ े वेङ्कट० श्रयणाय तव यो उपसेचनीया भवति पर्वणि पर्वणि । श्रिय दावें ॥ पृथिवी पापा भवति । यया त्वमुत्पादित सोम स्वस्मिन् भास्ये उत् सिञ्चसे इति ॥ १० ॥ श॒तं वा यद॑र्य॒ प्रति॑ सा सुमि॒त्र ह॒त्थास्तौद् दुर्मेिन इत्थास्तौद् । आवो॒ यद॑स्य॒हत्ये॑ व॒त्स वो॒ यद॑स्य॒हत्ये॑ कृ॒त्सव॒त्सम् ।। ११ । ११ नास्ति वि. धिष्णियेषु' स्वे स्थाने | यज्ञमागतोऽनेन युक्त ↑ उमाना विम +-+ मन दि . के हरिशद वि' अ इन्यमानो अ सर्वस्मै चरिद वि बने मान्यो दिए, अन्यमान्यो वि ८ शामव त्रि', त्रेता वि १२ वा मूको. ३. ई मूको यज्ञे भूको ९. ये वि. 10. पानिपातिमूको. ६ २२. नास्ति भूको ४. कुल मूको, ७. मास्ति मूको 11 वीं मूको.