पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०४, म १० ] दशम मण्डलम् अ॒प । म॒ही । अ॒भिऽश॑स्ते । अ॒मु॒ञ्च॒ | अजा॑ग । आ॒सु । अधि॑ । दे॒व । एक॑ । इन्द्र॑ । या । सम् । च॒न॒ऽत्ये॑ । च॒ । तामे॑ । वि॒श्वऽआ॑यु॒ । त॒न्व॑म् | पु॒पु॒ष्वा॒ ॥ ९ ॥ आसु अप्सु वेङ्कट० अप महती व ब्रह्मदत्याया अमुञ्च । अपि च त्वम् एक पुत्र देव अधि जागपिं । इन्द्र या त्वम् वृनहत्यायाम् करोपि अप, ताभिसर्वा मम शरीरम् पोषय ॥ ९ ॥ वी॒रेण्यः॒ ऋतुरिन्द्र॑ सुम॒स्तिरु॒तानि॒ घेना॑ पुरुहूतमीट्टे । आदे॑यद् वृ॒नमकृ॑णोदु॑ लो॒कं स॑सा॒ाहे श॒क्रः पृत॑ना अभि॒ष्टिः ॥ १० ॥ आ॒रेण्य॑ । क्रतु॑ । इन्द्र॑ । सु॒ऽश॒स्ति । उ॒त । अपि॑ । धेना॑ । पुरु॒ऽहुतम् । ईट्टै । आदि॑यत् । वृ॒त्रम् । अवृ॑णोत् । ऊँ इति॑ । लो॒कम् । स॒सह । शुक्र | पृनना । अभिष्टि ॥१०॥ बेट० वरणीय कर्ता इद्र सुष्टुति । अपि च पुरुहूतम् अभिष्टौति वाक् । सोऽय पोडयति मेघम्, करोति च स्तोतॄणा स्थानम्, अभिभवति च शक पृतना अभ्येषणशील ॥ १० ॥ शु॒नं हु॑रेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑म॒ वाज॑सातौँ । शृ॒ण्यन्त॑मु॒ग्रमा॒तये॑ स॒मत्सु॒ भन्ते॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ११ ॥ शु॒नम् । हु॒त्रे॑म॒ । म॒घऽया॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरै । नृऽन॑मम् । वाज॑ऽमातौ । शृ॒ण्वन्त॑म् । उ॒प्रम् 1 ऊ॒तये॑ । स॒मत्ऽक्षु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् | धना॑नाम् ॥ ११ ॥ घेङ्कट० पूर्वे गता [ ऋ ३,३०,२२ ) ॥ ११ ॥ "इति भएमाष्टके पञ्चमाध्याये पचविंशो वगं ॥ [१०५ ]

  • कोरसो दुमिग्र सुमित्रो वा ऋषि | इन्द्रो देवता । उणिक् छन्द, प्रथमा गायत्री

वा, द्वितीयाससम्यो cिtrensu, Dकादशी त्रिष्टुप् | उ॒दा व॑मो स्तो॒नं॑ हर्य॑त॒ आवं॑ श्म॒शा रु॑ष॒द् वाः । दीर्घं सुत॑ वा॒ाताया॑य ॥१॥ य॒दा । य॒सोइति॑। स्तो॒त्रम्। हये॑ते । आ । अ | इस॒शा | रु॒धत् । चारिति॒या । दीर्घम् । सुनम् । वा॒ताप्या॑य ॥ १ ॥ ३७४५ पेट दुमंत्र कौरस कदा वासयित कासयमानाय मह्यम् दुगना बायु उदकम् अब क्यापिदिय । दीर्घकालमिदम् मुम् भवनि उदय क्रियमाणमिनि । 'नुभश्नुत इन्द्र नामिरियामि वि. अम्मा भूषण, २ माहिम मूहो