पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०४, मं ३ ] दशम मण्डलम् । असा॑धि । सोम॑ । पुरु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । य॒हि॒ । त्य॑म् । तुभ्य॑म् । गिरं | बिप्रेऽवीरा । इ॒याना । धन्वि॒रे । इन्द्र॒ । पिब॑ । सु॒तस्य॑ ॥ १ ॥ वेङ्कट० अष्टको वैश्वामित्र | सुत सोम पुरुहूत | तृभ्यम् । अश्वाभ्याम् यज्ञम् उप गच्छ शघ्रम् | तुभ्यम् स्तुती मेधाविप्रजार्थिका यजमाना याचमाना धारयन्ति, इन्द्र तथा सति पिव सुतम् ॥१॥ अ॒प्सु घृ॒तस्य॑ हरिव॒रः॒ पिबृ॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरे॑ पृ॒णस्त्र । मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ मद॑मुस्थाहः || २ ॥ अ॒प्ऽसु । घृ॒तस्य॑ । ह॒रि॒ऽव॒ । पिवं॑ | इ॒ह । नृऽभि॑ । स॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्य॒ । मि॒िमि॒िक्षु । यम् । अद्रय । इ॒न्द्र॒ | तुम्य॑म् । तेभि॑ । उ॒र्ध॑स्व॒ मद॑म् । उ॒क्थना॒हु ॥ २॥ वेङ्कट० वसतीवरीषु शोधितम् हरिव | पिव | मन्त्र मनुध्यै सुतन सामन जठरम् पूरय भसचन् आवाण यम् इन्द्र | तुभ्यम्, तै वर्धय मदम् उक्थैरह्यमान ' ॥ २॥ प्रोग्रां पि॒ति॑ घृ॒ष्ण॑ इ॒यमि॑ स॒त्या अ॒यै सु॒तस्य॑ हर्य॑श्च॒ तुभ्य॑म् । इन्द्र॒ धेना॑भिरि॒ह मा॑दयस धी॒र्विश्वा॑भि॒ः शच्या॑ गृणानः ॥ ३ ॥ प्र । उ॒माम् । पी॒तिम् । वृ॒ष्णै । इयूमि॑ । स॒त्यम् । प्र॒ऽयै । सु॒तस्य॑ । हरि॒ऽअ॒श्च॒ । तु॒भ्य॑म् । इन्द्र॑ । धे॒ना॑भि । इ॒ह॒ । मा॒द॒यस् । धी॒भि । श्वा॑भ | राय | गुणा || ३ || वेट० प्रेरयामि उद्गूर्णम् रसम् वृष्णे कल्याणम् मैतु स्वाम् सुतस्य हर्यश्व | तुभ्यम् | इन्द्र | प्रियाभि इह माय स्तुतिभि कर्मभिश्व सर्वे प्रज्ञया स्तूयमान ॥ ३ ॥ ऊ॒र्ता श॑चीव॒स्तप॑ वी॒र्ये॑ण॒ वो दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः । प्र॒जाप॑दिन्द्र॒ मनु॑षो दुरोणे॑ त॒स्थुगृ॒णन्त॑ सध॒माद्या॑सः ॥ ४ ॥ उ॒नी । श॒च॒ऽत्र॒ । तत्र॑ । वी॒र्येण । वये॑ । दधा॑ना । उ॒शिज॑ । ऋ॒त॒ऽज्ञा । प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑प । दुरोणे । त॒स्थु | गृ॒णन्ते । स॒ष॒ऽमाया॑स ॥ ४ ॥ घेङ्कट० रक्षणेन शचीव ! तत्र दार्येण च भग्नम् दधाना ऋविन यज्ञज्ञा मनावन्त गृहे तिष्ठन्ति स्तुचन्न सहमोदमाना ॥ ४ ॥ ३७४३ मूको, २०४६८ प्रणी॒तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुच॒ो जना॑सः । मंहि॑ष्ठापूर्ति वि॒तरे॒ दधा॑नाः स्तो॒तार॑ इन्द्र॒ तन॑ सू॒नृता॑भिः ॥ ५ ॥ मनी॑तिऽभि । ते॒ | ह॒रिऽय॒श्व॒ । स॒स्तो । मुमुनस्यै । पुरु॒ऽरच॑ । जनम | महि॑ष्टाम् । उ॒तिम् । नि॒ऽतिरे॑ । दधा॑ना । स्तो॒ | इ॒न्द्र॒ । तव॑ | सू॒नृता॑भि ॥ ५॥ प्रमाको २०४६ को वर्भरवस वि'अ', 'मैं वि इन्द्र | मनुष्या