पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८० ऋग्मेदे समाध्ये प्रगमयति । 'तम्मान पराची: प्रजाः तीची' (तै ब्राह्मणम् | बटेन मवश मन्यधनः । विश्वानि एव तानि ते हरिवः | चचीवः त्वरमाणाः ६ स्वभूतयशः ! इति ॥ ११ ॥ इति माह प्रथमाध्याये अष्टमो वर्ग: r [ अ८, अ १, द ८. ६, ३, १,४-५ ) इति कर्माणि अभि गृणन्ति [ ५० ] । यंत्रुष्ट छन्द्र ऋषिः | इन्हो देरखा जगसी छन्दः तृतोषाचनुथ्य शमिमारिण्यो, पञ्चमी त्रिष्टुप् | न वो॑ म॒द्दे मन्द॑माना॒ायान्ध॒सोऽयो॑ वि॒श्वान॑राय विश्वा॒च॒वे॑ । इन्द्र॑स्य॒ यस्य॒ सु॒म॑र्खं सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यः ॥ १ ॥ प्र । ब॒ः । म॒हे । मन्द॑मानाय | अन्य॑सः | अर्चे | वि॒श्वान॑राय १ वि॒श्च॒ऽभुवै इन्द्र॑स्य॒ । यस्वं॑ ॥ सु॒ऽस॑ग्नम् । स॒ह॑ः । महि॑ । श्रः । नृ॒म्णम् । च॒ । रोद॑मि॒ इति॑ । स॒प॒र्य॑त॑ः ॥ १ ॥ 1 उहीय० उत्तर मूनम् प्र वो महे' इति सप्तर्षम् ऐन्द्रम् इन्द्रो बैकृष्टये ददर्श प्र वो महे इति" कस्मात् कारणात् प्राचत यूथ स्तुनिम् इन्द्रार्थमिति ॥ १ ॥ ..... येङ्कट० प्रचारय स्वं महने मोमेन मोदमानाय सत्रैस्य नेत्रे मवैग्य भावयित्रे | यस्य इन्द्रग्य सुध्छु मंदनीयम्बदम् मन् श्रवणीयम् नृभ्णम् च द्यावापृथियौ परिचरतः। महोनृम्णयोरो भेदः ॥ यो चि॒न्नु मख्पा॒ा नये॑ इनः स्तु॒तश्च॒कृ॑त्य॒ इन्द्रो॑ो माये॑ते॒ नरे॑ । विश्वा॑सु घृ॒र्षु वा॑ज॒कृत्ये॑षु मत्पने चुत्रे वाप्स्वभि शेर मन्दसे ।। २ ।। मः 1 चि॒त । नु । सयौ । न । न । स्तुतः | यैः | इ॒न्वि॑ः । माऽय॑ते॒ । नरै । निश्वा॑नु॒ ॥ ध॒ऽसु । वा॒न॒ऽकृत्ये॑षु । स॒तऽप॒न॒ । वृ॒त्रे । वा॒ । अ॒वा॒ऽतु | अ॒भि । शर॒ | म॒न्दुसे ॥२॥ उष्ट्रीय सम्मान् म नृभ्यो देवयें नु नि शिवनाम | ... 1 इनः सर्वेश्वरः । सः चित् निपातानाम् उच्चावचा चिच्छन्दोऽन ... म.इन्द्रः सान्या नृदिम' ईश्वरः नःपुनपुन कर्तस्यः कार्येषु महमहशाय मनुष्याय । सवं पोस्येषु ये ने मेवा उप अभिमाथमि" घर |" वमोम स्तूयमानः ॥ २ ॥ के ने नर॑ इन्द्र॒ ये न॑ ह॒पे ये ते॑ सु॒म्नं स॑ध॒न्यद॒मिय॑क्षान् | के ते॒ वाजा॑यामू॒र्या॑य हिन् के अ॒प्सु स्वापूर्वरा॑सु पस्यै ॥ ३ ॥ मिश्र, चित्रा ि २. मास्तित्रि. ३-३ नास्ति मुझे. ४. या. (११,९) व्यायनियमृत्. 4मंदी दिम, महमूको. ७७ ९.९ प इव मूको. त्रि; to A¹¹, 6, nôt fe' m², mis fr. | = इति भावः . ३१ मा वि': प्रमा भ', 11. शूि