पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०१, म १० ] दशमं मण्डलम् ३७३५ आ । उ॒ । धिय॑म् । य॒ज्ञिया॑म् । वर्ते । उ॒तये॑ । देवा॑ । दे॒वम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह । सा । न॒ । दु॒ह्वा॑य॒त् । यव॑साऽइव | गृ॒त्वी | स॒हस्र॑ऽधारा | पय॑सा । म॒ही । गौ ॥ ९ ॥ वेङ्कट० आ वर्तयामि युष्माकम् यशसाधन साग्निचित्यं कर्म रक्षणार्थम् । हे देवा ! देवीम् यष्टव्यम्' यज्ञस्य धारयिग्रीम् वाच च स्तुतिरूपाम् आ वर्तयामि । सा अस्माकम् दुग्धाम् तथाऽभिगम- नात् कामान् यवसानि गत्या बहुधारा मद्दती गौ क्षीरेण यथा पुरुषाणामभिलषित साधयति ॥ ९ ॥ आ तू पि॑च॒ हरि॑मि॒ द्रोरु॒पस्थे॒ वाशी॑भस्तक्षताश्म॒न्मयो॑भिः । परि॑ ध्वजध्व॒ दश॑ क॒क्ष्या॑भिरु॒भे घुरौ प्रति॒ वह्नं युक्त ॥ १० ॥ 'आ । तु । मि॒ञ्च॒ । हरि॑म् । इ॒म् । द्रो । उ॒पस्यै । वाशभि । त॒क्षत॒ । अ॒श्म॒न्ऽमयो॑भि' । परि । स्व॒जध्व॒म् । दश॑ । क॒क्ष्या॑भि । उ॒भे इति॑ । धुरौ । प्रति॑ । वहि॑म् । यु॒न॒क्त॒ ॥ १० ॥ चेङ्कट० आ मिचत क्षिप्रम् हरितवर्णम्' इमम् सोम 'द्रोणकलशस्य उपस्थे । तदर्थ भावमयीमि सोम हविधनस्य उभे वाशीभि तक्षत । परि स्वजध्वम् च दशभि अडगुलिभि । अभिषुत च भुरी' प्रति युध्वम् पात्रेषु गृहीतम् ॥ १ ॥ उ॒भे धुरौ वहि॑रा॒पिब्द॑मानो॒ऽन्तयो॑ने॑व चरति द्वि॒जानि॑ः । वन॒स्पति॒ वन॒ आस्थापय॑ नि पू द॑धिध्व॒मव॑न्त॒ उत्स॑म् ॥ ११ ॥ उ॒भे इति॑ । धुरौँ । वहि॑ । आ॒ऽपिद॑मान | अ॒न्त | योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानि॑ । वन॒स्पति॑म् । च॒ने॑ । आ । अ॒स्थापय॒ध्नम् (१) । नि । सु । दधि॒ध्व॒म् । अस॑न॒न्त । उत्स॑म् ॥११॥ वेङ्कट० विधानस्य उभे धुरो प्रति बोढा 'सोम आस्तूयमान अत गृहे इव चरति 'द्वयो पलकयोर्जायमान | समिम बनानां पतिं सोमम् वने पात्रेषु आस्थापयत | खनिने अखनन्त कञ्चन उत्सम् सुष्टु नि दधिध्वम् इति सोमाभिप्रायमिति ॥ ११ ॥ कन्नरः कपृ॒थमुद॑धातन च॒नो॒दय॑त खुदत॒ वाज॑सातये । नि॒ष्टि॒थ्र्य॑ पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रो॑ स॒वाध॑ इ॒ह सोम॑पीतये ॥ १२ ॥ फपृ॑त् । न॒र । क॒पृ॒षम् । उत् । द॒धा॒ात॒न॒ । चो॒दय॑त । खुदत॑ । बाज॑ऽसातये । नि॒ष्टि॒म्य॑ । पु॒त्रम् । आ । च्यव॒य॒ । उ॒तये॑ । इन्द्र॑म् | स॒ऽबाध॑ | इ॒ह । सोम॑ऽपीतये ॥ १२ ॥ वेङ्कट० हे मनुष्या 1 आत्मीयम् कत् स्त्रीणाम् कपृथम् प्रति 'उद् धत्त, ढद्धित' च स्त्रीप्रजनन प्रति १.१ त्रुटितम् विश १९) व ४ हरिव● विश्र ८-८ स्नूय भास्तूयमाने वि ४६५ २२ दुग्धाम् अमिग वि' अ', दुग्धामिति ग' वि. ३-३ क्षेत्र या (४, ५५ द्रोण वि अ. ६ त्रुटितम् विभ', धुनौवि. ७ युद्धम् मूको, ९९ इकोदिक विभ उद्धनोदिन वि