पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १०१, मँ ३ ] दशमं मण्डलम् 1 म॒न्द्रा । कृ॒णुध्व॒म् । भिय॑ः । आ । त॒नु॒ध्व॒म् | नाव॑म् । अ॒स्त्र॒ऽपरे॑णीम् । कृणुध्व॒म् । इष्कृ॑णुध्वम् । आयु॑धा । अर॑म् । कृ॒ण॒ध्व॒म् । प्राश्च॑म् । य॒ज्ञम् । प्र 1 न॒षत॒ । स॒खाय॒ः ॥ २ ॥ बेङ्कट० मदहेनि स्तोत्राणि कृपुध्वम् । कर्माणि च कुरुध्वम्' | 'तथा नावम् अस्त्रैिः' कर्षणादिभिः पारयितव्यां चयनाख्याम् कृणुध्वम् । संस्कृरत आयुधानि सीरादीनि पर्याप्तम् च कृणुध्वम् प्राञ्चम् च यष्टव्यम् अग्निम् चितेऽनौ प्रणयत सखायः ! ॥ २ ॥ यु॒नक्त॒ सरा॒ वि यु॒गा त॑नु॒ध्वं कृ॒ते योनौ॑ चपते॒ह चीज॑म् । वि॒रा च॑ श्रु॒ष्टिः मभ॑रा॒ अस॑न्न॒ो नेदी॑य॒ इत् स॒पय॑ः प॒क्कमेया॑त् ॥ ३ ॥ यु॒नक्तं॑ । सीरा॑ । वि । यु॒गा । त॒न॒ध्व॒म् ॥ कृ॒ते । योनौ॑नौ॑ । यपत॒ । इ॒ह । बोज॑म्। गि॒रा । च॒ 1 श्रु॒ष्टिः । स॒ऽभ॑राः । अस॑त् । नः॒ः | नेदी॑यः । इत् । सु॒ण्य॑ः । प॒क्वम् । आ । इ॒यात् ॥ घेङ्कट० 'युङ्क्त बलीवांनां सीराणि । वि तनुध्वम् च बलीवदानां स्कन्धेषु युगानि | संस्कृते कृष्टे च स्थाने "चपत अय' बीजम् । वाचा सह अस्माकम् अझम् सभरम्' भवतु' पकस्तम्वयुक्तं भवतु | नेदीयः एव अन्तिक सद् अकुश पक्षफलयुक्तं लवनाय" आ गच्छतु । 'वाग् वै गोरक्षं श्रुष्टिः ××× यदा वा अन्नं पच्यतेऽथ तत् सृण्योपचरन्ति' इति वाजसनेयकम् (माश ७,२,२,५) ॥ ३॥ ३७३३ सीरा॑ यु॒ञ्जन्ति क॒त्रयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सु॒म्न॒या ॥ ४ ॥ सीरा॑ । यु॒ञ्जन्ति॒ । क॒वय॑ः । यु॒गा । वि । त॒न्वते॒ । पृथ॑क् । धीरा॑ । दे॒वेषु॑ ॥ सु॒म्न॒ऽया ॥ ४ ॥ येङ्कट० सीरा युञ्जन्ति' क्वयः युगानि च वि तन्वते पृथक् धीराः ' देवेषु मुनया इति । 'यशो दे मुम्नं धौरा देवेषु यज्ञं तन्वाना इत्येतत् इति वाजसनेयकम् ( माश ७,२,२,४ ) ॥ ४ ॥ निरा॑ावान् कृ॑णोत॒ सं च॑र॒त्रा द॑धातन | सि॒ञ्चाम॑हा अव॒तमु॒द्रिणे॑ व॒यं सु॒पेक॒मनु॑पक्षितम् ॥ ५ ॥ निः । आ॒ऽह॒ायान् । कृ॒णोत॒न॒ । सम् । ब॒र॒त्राः । द॒धात॒न॒ । मि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽमेक॑म् । अनु॑पऽक्षितम् ॥ ५ ॥ घेङ्कट० पानाप बलीवदानाम् आढावान् निश्कुरत। "अथ उदकोस्सेकार्थम् उदघनेषु" वरत्राः मम् भत। माहात्रेषु उदकवन्तम् तत्समीपस्थं कूपम् वयम् उत् सिधाम है शोभनोत्सेचनम् अनुपक्षीणोदकम् ॥५॥ ३ पदनां म्फो. शुन् वि. २.२. अि ५. बुरितम् मूको. ६ लुढिवम् विभ:'. १० मा मो. पवि. ८. सई मुको. ९. नास्तिवि १२.मि. १३. सरन्य. १४. दीरादि १५ असे भने मूडो. ४ भीत ि 11. जब को. मूहो, १६.