पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२४ ऋग्वेदे सभाष्ये [ अ ८, अ५ व १२. आ । न॒ । द्र॒प्सा 1 मधु॑ऽमन्त । नि॒श॒न्तु॒ | इन्द्र॑ । दे॒हि । अधि॑िऽरथम् । स॒हस्र॑म् । नि । सी॑द॒ । होत्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्त्र | दे॒वान् । दे॒वऽआ॒पो॒ । ह॒निषा॑ । स॒पय॑ ॥ ४ ॥ 1 वेङ्कट० आ विशन्तु अस्मान् मधुमन्त द्रप्सा | इन्द्र | ईश्वर बृहस्पते । अस्मभ्यम् देहि अधिरथम् सहस्रम् पशून्। यस्य सहस्रस्य रथोऽधिकं तथोकम् | नि पोद आविज्य कर्तुम् | काले च यजम्व देवान् | देवावे। बृहस्पते हृविया परिचर तान्े ॥ ४ ॥ 1 आ॒र्ष्टषे॒णो ह॒ोनमृप॑नि॒पीठ॑न् दे॒ापि॑र्देसुम॒ति चिस्यान् । म उत्त॑रस्मा॒दध॑रं ममु॒द्रम॒षो॑ दि॒व्या अ॑सृजद्वृष्यो॑ अ॒मि ॥ ५ ॥ आष्र्ष्टषेण । होत्रम् | ऋषि॑ । नि॒मद॑न् । दे॒वडअन । देव॒ऽसुम॒तिम् । चि॒वि॒सान् । स । उत्ऽन॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒प । दि॒व्या । अ॒सृज॒त् । व॒र्थ्यो । अ॒भि ॥५॥ ० ऋष्टियेणस्य पुत्र होनम् कर्तुम् निवदन ऋषि दवापि देवाना कल्याण मतिम् चित्रिवान् | म उत्तरस्मान् अन्तरिक्षास्यात् समुद्रात् अनरम् पार्थिवम् समुद्रम् अभि दिव्या विमृतु वर्षभवा ॥ ५ ॥ अप अ॒स्मिन्त्म॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्नष्ट॑ता अतष्ठन् । 1 ता अ॑द्रवन्नार्ष्टप॒णेनं॑ सृ॒ष्टा दे॒वापि॑ना॒ मेषि॑ता पृ॒क्षिणी॑षु ।। ६ ।। अ॒स्मिन् । स॒मुन्द्रे । अधि॑ । उत्त॑रस्मिन् | आप | दे॒वेभि॑ । नऽवृ॑ता । अ॒नि॒ष्ठ॒न् । ता । अ॒द्रव॒न् । आ॒रि॑क॒षे॒णेन॑ सु॒टा । दे॒वऽआ॑पिना | प्रऽपिता । मुक्षिणषु ॥ ६ ॥ चेङ्कट अम्मिन् पार्थित्रे समुदे तथा उत्तरम्मिन् आप देवै निरदा तिष्ठन्ति । ता आर्टिशन देवापाटा येषिता मृष्टवतीषु परिमृष्टासु रुक्षामु स्थलीषु ॥ ६ ॥ इति अष्ट्रमाष्टक पञ्चमाध्याय द्वादशो वर्ग 1 यदे॒नापि॒ः श॑त॑न॒त्रे पु॒रोहि॑तो ही॒नाय॑ घृ॒तः कृ॒पय॒न्नदा॑धेत् । दे॒वश्रु॒नं॑ वृष्टि॒ननि॒ ररा॑णि॒ो बृह॒म्पति॒र्चस्मा अयच्छत् ॥ ७ ॥ यत् । दे॒वऽआ॑पि । श॒मन॑न॒रे । पुर हिंत | होनायें 1 जून । कृपय॑न् । अदर्धेित् । दे॒व॒ऽश्रु॒न॑म् । इ॒ष्टि॒ऽऽवि॑म । रण | बृह॒स्पति॑ । याचम् | अ॒स्मै॒ । अय॒ष्छ्रुत् ॥ ७ ॥' I ० यदा दवारि दुवा पशुपति प्र-अनच्छन् ॥ ॥ प्रस्रवन्ति आये पुरोहित हाथाय वृत श्यायमाण अध्यायम् देवनम्, सृष्टियाचिनम् | रममाण तदानीम् बृहस्पति वाचम् अम्मे देवापे १२ १९ मूडा. ३० या ( २, १११० ) व्यापा मू. ५१ को ६६ माहित हो 8. ****