पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ९५, मँ १७ ] दशमं मण्डलम् अ॒न्त॒रि॒श॒ रज॑सो वि॒मानं॒ती॒मुप॑ शिक्षाम्युर्वशी वसिष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठ॒ान्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥१७॥ अ॒न्तरि॑क्ष॒ऽप्राम् 1 रज॑सः । वि॒ऽमानो॑म् । उप॑ । शिक्षामि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः । उप॑ । वा॒ 1 रा॒तिः । सु॒ऽकृ॒तस्य॑ तिष्ठ॑त् । नि । वर्त॒स्य॒ । हृद॑यन् । त॒प्य॒ते॒ । मे॒ ॥ १७ ॥ पेट० तेजसान्तरिक्षय पूरयित्रीम् उदकस्य निर्मात्रीम् वशं नयामि उर्वशांम् समानाम् वसिष्ठः । उप 'विष्ठतु स्वाम् ' मुकृतस्य राति: दाता पुरूरवाः नि वर्तस्व हृदयम् तप्यते मे ॥ १७ ॥ इति॑ त्या दे॒वा इ॒म आ॑हु॒रे॑ल॒ यथो॑मे॒तद्भव॑सि मृ॒त्युव॑न्धुः । प्र॒जा ते॑ दे॒वान् ह॒विवा॑ य॒जाति स्वर्ग त्वमपिं मादयासे ॥ १८ ॥ इति॑ । स्वा॒ा । दे॒वाः ॥ इ॒मे । आ॒हुः । ऐळ | यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्यु॒ऽत्र॑न्धुः। प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विवा॑ । य॒जाति॒ । स्व॒ऽगे । ॐ इति॑ । त्वम् । अपि॑ | मा॒द्॒यासे॒ ॥१८॥ ३०१३. घेङ्कट० इति त्वाम् देवाः इमे आहुः ऐळ !, बन्धनो मृत्योः यथा भविष्यसि । प्रजा ते देवान् हविषा' "यजतु । अथ* स्वर्गे एवं त्वम् अपि माझ्यासे मया सद्देति ॥ १८ ॥ इति अष्टमाष्टके पञ्चमाध्याये चतुर्थो वर्ग १ ॥ [ ९६ ] "वरुराङ्गिरस ऋषि, सर्वदरियां पेन्द्रः हरिर्देवता जगती छन्दः, अन्ध्ये त्रिभो । प्रते॑ म॒हे वि॒दथे॑ शंसिप॑ हरी प्र ते॑ वन्ये व॒नुष हर्य॒तं मर्दम् । घृ॒तं न यो हरि॑भि॒थारु॒ सेच॑त॒ आ त्वा॑ विशन्तु हरि॑िवर्ष गिर॑ः ॥ १ ॥ प्र ते॒ । म॒हे । वि॒दथे॑ । श॒म् । हरी इति॑ । प्र । ते॒ । व॒न्ते॒ । ब॒नुप॑ः । ह॒र्य॑तम् । मद॑म् । घृतम् । न । यः । हरिँऽभिः | चाहे । सेच॑ते । आ । था। विशन्तु | हरिर्पसम् | गिरैः ॥१॥ पेट० सैन्ः अस्ताविषम् तदअधो महति समामे | भनेतब हन्तुस्टहणीयम् 1 • मदम् । मृतम् इव मुप्तम् यः हरिभिः बाद उदकम् नृथिव्यां सिद्धति से स्वाम् मा विशन्तु ि मदीपा हरितार्थमिति ॥ १ ॥ हर॒ हि योनि॑म॒भि ये स॒मस्व॑रन् हि॒न्वन्तो दरों दि॒व्यं यथा॒ मद॑ः । आ प॑ पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नेव॒ इन्द्रा॑य शूपं हरिवन्तमर्च ॥ २ ॥ 1-1. Rifa' m². २. भूतो को 1. E' f¹ m². मारित मूको.--. ● लिए मूहो. विभ