पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ९४, मं ३ ] दशमं मण्डलम् वेङ्कट० 'एते वदन्ति' 'यथा शतं मनुष्याः सह वन्ति, 'यथा वा सहस्रम् | अभि क्रन्दन्ति सोमसं- सर्गाद् हरितवर्णै आस्यैः । यज्ञं व्याप्य मात्राण सुक्रमण : शोभनया क्रिपया होतुः अग्नेः पूर्वमेद हविषो भक्षणम् प्राप्नुवन्ति ॥ २ ॥ ए॒ते व॑द॒न्त्यवि॑द॒न्त॒ना मधु न्यू॑ह्वयन्ते॒ अधि॑ प॒क्क आमि॑प । वृक्षस्य॒ शाखा॑मरु॒णस्य॒ चप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविपुः ॥ ३ ॥ ए॒ते । ब॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ग्व॒न्ते॒ । अधि॑ । प॒के । आमि॑त्रि । वृ॒क्षस्य॑ । शाखा॑म् । अ॒रुणस्य॑ । बप्स॑तः । ते । मूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒ıवि॒षुः ॥३! येङ्कट० एते शब्दायन्ते, लभन्ते च भास्येन सोमम् । निऊयन्ते शब्दविशेषं कुर्वन्ति पके आमिषे, तद्त्तुमिच्छन्ति इति सोमाभिप्रायम् । यथा ऋव्यादा मांसमत्तुमिच्छन्तः शब्दायन्ते, तद्द्वच्छ कुर्वन्ति । अरुणवर्णस्य कस्यचित् वृक्षस्य शाखाम् भक्षयन्तः ते शोभनभक्षाः वृषभाः पुमांसः प्र रुवन्ति ॥ ३ ॥ बृ॒हद्व॑दन्ति भदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ । सं॒रभ्यिा धीरा॒ः स्वसृ॑भिरनर्तपुराघोपय॑न्तः पृथि॒वीमु॑प॒ब्दिभि॑िः ॥ ४ ॥ बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ 1 म॒न्दिना॑ । इन्द्र॑म् | क्रोश॑न्तः । अ॒वि॑िद॒न् । अ॒ना । मधु॑ । स॒मू॒ऽरभ्य॑ । धरः । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः । आ॒ऽघृ॒षय॑न्नः । पृथि॒वीम् । उप॒ब्दिऽभि॑िः ॥ ४ ॥ वेङ्कट० अत्यन्तम् [शब्दायन्ते मदकरेण सोमेन अभिष्यमाणेन इन्द्रम् क्रोशन्तः। अलभन्त आस्थेन सोमम् । तेऽमी संख्धा भूत्वा घृष्टा. अड्गुलीभि सह नृत्यन्ति स्वशब्दैः पृथिवीम् आघोषयन्तः । अभिपूयमाणे हि सोम उपरवेषु शब्दा जायन्ते ॥ ४ ॥ सु॒प॒र्णा चाच॑मक्र॒तोप॒ द्यया॑व॒रे कृष्णा॑ इपि॒रा अ॑नति॑षुः । न्यङ्न य॒न्त्युप॑रस्य निष्कृ॒तं पुरु रेतो॑ दधिरे सूर्यश्वित॑ः ॥ ५ ॥ सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒॒ । उप॑ । द्यावि॑ । आ॒ऽव॒रे । कृष्णः । इ॒षि॒राः । अ॒न॒ति॑षु॒ः । न्य॑क् । नि । य॒न्ति॒ । उप॑रस्प । नि॒ऽकृ॒तम् । पु॒रु | रेत॑ः । द॒भि॑रे॒ । सु॒र्य॒ऽश्वित॑ः ॥ ५ ॥ 1 घेङ्कट० सुपतना आवाणः उप द्यवि कुर्वन्ति शब्दम् | ब्रज' आखरः'। कस्मिंश्रित् आखरे कृष्णाः मृगाः गमनशीलाः नृत्यन्तीति "अभिषवप्रवृत्ता आखरस्था० मावाण उध्यन्ते । ते अधोमुखम् गच्छन्ति उपरस्य मध्यस्थस्य प्राणः निष्कृतम् अभिपवयोग्यम्" । पुरुच सोमरक्षणमुद्रकम् ४४. *माणेन्द्र वि नास्ति मूको. ११. अभियोग्य मुख ८. अज २-२. यथागवमनुष्यः वि' भ'. ३. छन् वि. 1-1. नास्ति वि. ६. नास्ति नि. ● "मानेन्द्र वि* म.. ५. सुशः वि' भ' इटा: वि. मूको ९. आखर विभ. १०-१०. "उसर' वि'; 'चबर' वि' म