पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽत्रे॒वः । आऽलेभानात् । ऋ॒ष्टिऽभि॑ । य॒तु॒ऽधाना॑त् । अग्ने॑ । पूर्वैः । नि। ज॒हि॒ । शोशु॑चान | आ॒म॒ऽअद॑ः | निङ्कः । तम् । अ॒द॒न्तु॒ | एनी॑ः ॥७॥ सू८७, ८ ] ८ वेडट० अपि च आलब्धम् हस्ताभ्यामारब्धं साधुम् आन्दभमानाद् राक्षसात् पारय जातवेदः । आत्मीयाभिः ऋटिभिः | अमे! पूर्वः नि जहि प्रज्वलन् । कन्यादः विशः नाम पक्षिण तम् अदन्तु हृतं श्वेतवर्णाः ॥ ७ ॥ इ॒ह प्र ब्रूहि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धान॒नो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑पे रन्धयैनम् ॥ ८ ॥ इ॒ह । प्र । ब्रूहि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । य॒तु॒ऽधान॑ः । यः । इ॒दम् । कृ॒णोति॑ । तम् । आ । र॒भि॒स्व॒ । स॒म्ऽधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्धय॒ । ए॒न॒म् ॥ ८ ॥ वेङ्कट० यः यातुधानः, यः च इदम यज्ञे दूपगादिकं करोति, सः यतम. तम् अवधारणार्धम् प्र ब्रूहि इह अप्ने।। तम् त्वमेव आ लभस्व तेजसा युवतम ! 1 नृणां द्रष्टुस्तव तेजसे वशं नय एनम् इति ॥ ८ ॥ तीक्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राचं वसु॑भ्य॒ प्र ण॑य प्रचेतः । हि॒स्रं रक्ष॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्॑ यातु॒धाना॑ नृचक्षः ॥ ९ ॥ त॒क्ष्णेनं॑ । अ॒ग्ने॒ । चक्षु॑षा । रक्षु । य॒ज्ञम् । प्राश्च॑म् | वसु॑ऽभ्य । प्र | न॑य॒ । प्रचे॑त॒ इति॑ प्रऽचेतः । द्वि॒स्रम् । रक्षसि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ा | द॒भन् । यातु॒ऽधाना॑ः । नृ॒ऽच॒क्षः ॥ ९ ॥ पेङ्कट० तीक्ष्णेन अमे | तेजसा रक्ष यज्ञम् । प्राञ्चम् प्र नय* वसूनामर्थाय हे प्रचेतः । हिंस्रम् इति स्पष्टम् ॥ ९ ॥ नृ॒चक्षा रक्षः परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृ॒णां । तस्या॑ग्ने॒ पृ॒ष्टीईर॑सा शृणीहि त्रे॒धा मूले॑ यातु॒धान॑स्य वृश्च ॥ १० ॥ नृ॒ऽचक्ष॑ः । रक्ष॑ः । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णीहि॒ । अनः॑ । । । तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । हि॒ । त्रे॒षा । मुल॑म् । य॒ातु॒ऽधान॑स्य । वृ॑श्च॒ ॥ १० ॥ वेङ्कट० नृणां द्रा स्त्वं राक्षसम् परि पदय मनुष्येषु । तस्य श्रीणि प्रति शृणीहि भप्राणि शिरांसि | तस्य अमे! पृष्टीः पार्श्वस्थान् राक्षसान् तेजसा शृणीहि । त्रेधा पादम् च यातुधानस्य वृद्ध इति ।। १ ।। इति अष्टमाष्टके चतुर्थाध्याये पो पर्गः ॥ ३. मास्ति वि. २. अवधानार्थम् वि श्र'; अवभः नार्थम् वि. ३. सभ्यमे त्रि. ४.४. नास्ति ५५. नारित मूको,