पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८६, ९ ] दशमं मण्डलैम् अ॒वीरा॑मिव॒ माम॒यं॑ श॒रारु॑र॒भि म॑न्यते । उ॒ताहम॑स्म वी॒ीरिणीन्द्र॑पत्नी म॒रुत्स॑खा विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ ९ ॥ 'अ॒र्वीरा॑म्ऽइव | माम् । अ॒यम् । श॒रा । अ॒भि । म॒न्यते ।' उ॒त । अ॒हम् | अ॒स्मि॒ | वी॒रिणी॑ । इन्द्र॑ऽपत्नी | म॒रुत्स॑वा । विश्व॑स्मा॒ात् । इन्द्र॑ः । उत्त॑रः ॥९॥ वेङ्कट० अपुत्राम् इव माम् अयम् शराहः मृगः अभि मन्यते । अपि श्च अहम् अस्मिवीरवती इन्स्य पत्नी मरुद्भिश युक्ता, यस्याः मम पतिः इन्द्रः त्वम् विश्वस्मात् उत्तरः ॥ ९ ॥ स॒होत्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति । वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्ती महीयते॒ विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ १० ॥ स॒म्ऽह॒ोत्रम् । स्म॒ । पु॒रा । नारी॑ 1 सम॑नम् । वा॒ा । अव॑ | ग॒च्छ॑ति॒ । वे॒धाः । ऋ॒तस्य॑ | वी॒रिणी॑ । इन्द्र॑ऽपनी । मह॒हा॑य॒ते॒ । विश्व॑स्मात् । इन्द्र॑ः | उत्त॑रः ॥ १० ॥ वेङ्कट० यज्ञम् खलु पुरा नारी सद्मामम् वा प्रति गच्छति, विधान्नो सत्यस्य वीरवती इन्द्रस्य पत्नी स्त्यते । तस्याः पतिः इन्द्रः विश्वस्मात् उत्तरः ॥ १० ॥ इति अष्टमाष्टके चतुर्थाध्याये द्वितीयो वर्ग: २ ॥ इ॒न्द्रा॒ाणीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् । न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ा मर॑ते॒ पति॒र्वश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ ११ ॥ इ॒न्द्रा॒ाणीम् । आ॒सु । नारि॑षु॒ । सु॒ऽभगा॑म् | अ॒हम् । अ॒श्च॒त्रम् । न॒हि । अ॒स्प॒ाः । अ॒प॒रम् । च॒न । ज॒रमा॑ | मर॑ते । पति॑ः । वि॒िश्व॑स्मात् । इन्द्र॑ः | उत्त॑रः ॥११॥' बेङ्कट० अथ वृषाकपिमातरं स्तौति | इन्द्राणीम् आमु नारीषु सुभाग्याम् अहम् अश्रौषम् । नहि अस्याः अपरम् इव भूतं जरया म्रियते पति इन्द्रः सर्वोत्कृष्टः ॥ ११ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृषाक॑पेऋ॒ते । यस्ये॒दमध्ये॑ ह॒विः प्रि॒यं दे॒वेषु॒ गछ॑ति॒ विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ १२ ॥ न । अ॒हम् । इ॒न्द्राणि॒ । र॒र॒ण॒ । सख्यु॑ः । बृ॒पाक॑पे । ऋ॒ते । यस्यै | इ॒दम् । अभ्य॑म् | ह॒विः । प्रि॒यम् । दे॒वेषु॑ । गच्छति । विश्व॑स्मात् । इन्द्र॑ः । उत्तरः ||१२|| चेङ्कट० न अहम् इन्द्रः इन्द्राण ! रमे श्रृपाकोः सख्युः ऋते', 'यस्य सकाशम् इदम् अप्सु भवम् अद्भिर्वा संस्कृतम् हविः प्रियम् देवानां मध्ये गच्छति, यश्च सर्वोत्कृष्टः ॥ १२ ॥ १-१ या. (६,३१) व्याख्यानं द्र. २-२. नास्ति मूको ३. अत्र या. (११, ३८:३९ यथाक्रमं) द. ४. मानारम् वि'. ५. इन्द्राध्ने मूको. ६-६. यस्यैषः स वि अॅ’; यस्यैद्माव वि'. ७. संस्तुनं वि ऋ०४५८