पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ८, अ ३, व १७ वेङ्कट० गृह्णामि ते सौभाग्याय हस्तम्, मया पत्या यथा स्वं प्राप्तवार्धक्या भवसि | भगः अर्यमा सविता पूपा च माम् त्वाम् प्रायच्छन्, यथा गृहपतिः स्वामिति ॥ ३६॥ ता॑ पू॑प॒ञ्छ॒वत॑मा॒मेर॑यस्व॒ यस्य॒ां बीजें मनु॒ष्या॒ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्त॑ः प्र॒हरा॑म॒ शेप॑म् ॥ ३७ ॥ ताम् । षूप॒न् । शि॒बऽत॑माम् । आ । इ॑र॒य॒स्त्र॒ । यस्पा॑म् | वीज॑म् । म॒नु॒ष्या॑ः ॥ वप॑न्ति ॥ या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रय॑ते । यस्या॑म् । उ॒शन्त॑ः । प्र॒ऽहम । शेष॑म्' ||३७|| घेङ्कट० ताम् पूपन् । शिवतमाम् आ गमय, यस्थाम् बीजम् मनुष्याः वयन्ति, या अस्माकम् उरू कामयमाना विश्रयाते, यस्याम् कामयमानाः वयम् महराम दशेपम् इति ॥ ३७ ॥ तुम्प॒मने॒ पर्य॑वहन्त्स॒र्या॑ ब॑ह॒तुना॑ स॒ह । पुन॒ः पति॑म्यो जा॒ायां दा अ॒ग्ने॑ प्र॒जया॑ स॒ह ॥३८॥ तु॒भ्य॑म् । अने॑ । परि॑ । अवह॒न् । सूर्याम् | वह॒तुना॑ । स॒ह । पुन॒रति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥ ३८ ॥ वेङ्कट० तुभ्यम् अग्रे प्रायच्छन् गन्धर्वाः सूर्याम् बहतुना सह । अथ "तां त्वं सोमाय प्रायथ्छ । इदानीमपि पुन एनाम् पतिभ्यः जायाम् देहि अग्ने प्रजया सह इति ॥ ३८ ॥ पुनः पत्तम॒ग्निर॑द॒ादायु॑पा स॒ह वर्च॑सा । दी॒र्घायु॑रस्य॒ यः पति॒र्जीवा॑ति श॒रद॑ः श॒तम् ॥ ३९ ॥ प॒न॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒ात् । आयु॑षा | स॒ह । वर्च॑सा । 'द॒ीर्घऽशा॑यु॒ः । अ॒स्या॒ः । य । पति॑ः । जीवा॑ति । श॒रः । श॒तम् ॥ ३९ ॥ वेङ्कट आत्मपरिगृहीताम् एनाम् पुनः अपि पत्नीम् अभिः प्रयच्छतु आयुपा वर्चसा सह । दीर्घायुः अस्याः यः पतिः जीवन शरदः शतम् इति ॥ ३९ ॥ सोम॑ः प्रथ॒मो वि॑िविदे गन्ध॒र्वो वि॑िविद॒ उत्त॑रः । तृतीयो॑ अ॒ग्निष्टि॒ पति॑स्तु॒रीय॑स्ते मनु॒ष्य॒जाः ॥ ४० ॥ सोमः । प्रथमः । नि॒वि॒िदे । गन्धर्वः । वि॒दे । उत्त॑रः । “तृतीय॑ः। अ॒ग्निः। ते॒ । पतिः॑ । तुरीः | से मनुष्य॒ऽजाः ॥ ४० ॥ प्रथमः एब्धवान् । गन्धर्वः विश्वावसुः उत्तरः विविदॆ । तुरीयः ते मनुष्येषु जातोऽयं मानुष, पतिः ॥ ४ ॥ इति अष्टमाष्टके भूमीयाध्याये महर्विो ग येछूट जाताम् सोमः अमिः ते पतिः | १. गृष्णानि डि. २. ५५ मा मूडो. निगमोड वि. १.१. या. (३,२१) निगमोऽयं द. ६६. दा. (४, १५. ०. प्राथि र १० शारित गुडझे. वतः तृतीयः माहित भूको ८-८. पा. (१०, ११)