पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२६ ऋग्वेदे समाष्ये [ अ८, अरे, व १४. सोऽय दन्तै असिन्दन् अति पिया काष्टशनि दावभूत । अस्मै हवींपि पार्दरभिगाय' ऋविन सम् भरन्ति पात्रधारणार्थम् उत्तानहस्ता नमस्कारेण सह यज्ञे मनुष्येषु वर्तमानायेति ॥ २ ॥ प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन् कु॑म॒ारो न वी॒रुप॑ः सर्पदुर्वीः । स॒मं न प॒क्कम॑त्रिद॒च्छ॒चन्तं॑ रिमि॒ह्वांसः॑ पि॒प उ॒पस्थे॑ अ॒न्तः ॥ ३ ॥ प्र । मा॒तु । प्र॒न॒रम् । गुह्य॑म् | इ॒च्छन् । कुमार । न । वी॒रुधः॑ । सर्पत् । उ॒र्वी । स॒सम् । न । प॒कम् । अ॒नि॒द॒त् । श॒चन्त॑म् ।रि॒रि॒द्वास॑म् । द्वि॒प । उ॒पऽस्यै । अ॒न्तरि॑ति॑ ॥३॥ उद्गीथ स्वस्य मानुः प्रतरम् भष्टवरम् गुधम् गृहनीय सवरणाई स्तनप्रदेश स्तम्य पातुम् इच्छन् कुमार न यथा कुमारः अ सर्पन उपसर्पति, पुत्र दावस्प अति कुमारस्थानीय पृथिव्य वयव निर्झरादिगुदा प्रदेशस्थाः वीरुष औषधीदंग्युम् इच्छन् उपसर्पति रवीं । तन्त्र निर्झरादि- प्रदेशे मोषधीदंग्धुम् उपसृप्तम् ससम् न पक्चम्' ययैकदा अनित्यदर्शनत्वात् स्वपन शीलम् अटो मासान्" निव्यपार माध्यमिक ज्योति त्रिशुदास्य पक्क सत् वर्षास्वभिव्यक्त सत् अन्तरिक्षस्य मध्ये विद्योतमानं सदित्यर्थ, भविदत् सर्वो जनो वेति चक्षुषा जानाति पश्यतीत्यर्थ तथा शुचन्तम् दीप्यमान दारूमम् रिरिहांसम् ओषधीरावादयन्त च सर्वोजन पदयति छ उच्यते - रिप उपस्थे रिप' पृथिव्यवयवभूतस्य उपस्थे पष्टयें सप्तमीयम् । उपस्थस्य | उपगम्य " भोपयो" वनस्पत्यादयश्च यत्र निर्झरादिप्रदेशे" तिष्ठन्ति स उपस्थ ४ । निर्झरादिप्रदेशस्य अन्त मध्ये ॥ ३ ॥ ● वेङ्कट० प्र सपति पृथिव्या अन्यन्तम् गुम् वीरुध मूलम् उवीं बीघ । सोऽयम् अग्नम् इव पत्रम् विन्दति शुष्क वृक्षम् पृथिव्या उपस्थे अन्त रिरिहासम् आस्वादयन्त मूलै पृथिवीम् ॥ ३ ॥ तदा॑म॒तं रो॑दसी प्र म॑नीमि॒ जाय॑मानो मा॒तरा गर्भो अत्ति । ना दे॒नस्य॒ मर्त्योथाभिर॒ङ्ग निचि॑ताः स प्रचे॑ताः ॥ ४ ॥ तत् । म् । ऋ॒तम् | रो॒न॒स॒ इति॑ । प्र 1 मि॒॑ । जाय॑मान । मा॒तरा॑ । गर्म॑ । अ॒त्ति॒ । न । अ॒हम् । दे॒वस्य॑ | मये॑ । चिनेत | अग्नि । अङ्ग । चैता स । प्रऽचैता ॥ ४॥ उहीरोदमी द्यावापृथियो । वाम् युवाम् अहम् प्र ब्रवीमि कथयामि तत् सामथ्र्यम् अभ्भेस्सम्बन्धि । कोशम् | ऋतम् सत्यम् अविसवादि । तदुच्यते-- ---जायमान अरणीभ्याम् उत्पद्यमान " गर्भ "गर्भमूतोय मातरा स्वमातृभूत करणी अत्ति भक्षयति दहतीत्यर्थ कि 'नाइ देवस्य' इत्यादि नचिकेत अहम् मलं तच्चतो न रानामि भद मनुष्य देवस्य अने, स्वरूपम् १. वन्देर वि ', 'रमिगम्य वि. २२. या (५३) व्याख्यान द्र ६. यस्त्रम् मूको. 11. ओषधीमूहो. "दन्ति वि म. मू ४ रूपम्मको. ८. निम्या मूको, ९. मे मूको. ३. [१०] [१०] मम्भूनाशि, भूतयोः वि ५ वा ताननि मूको. १०. "गभ्या मूको १४. नास्ति मूको ३०३. बहरणहरमनप्र .. मामा मूको, १२. 'राः प्र* मूको. १६.ठला विन