पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाष्ये [ अ ८, अ ३, व १ धनवन् म मनुष्य नय अन्नम् सुवीरम् शोभनपुत्रसहित च दधते धारयति आत्मनि हवे मप्रसादात् रूनीकरोतीत्यर्थ । स एव मनुष्य देवानाम् स्वभूते गोपीधे अपि सोमपानेऽपि अस्तु | लेडन लडथै | अम्ति पातृत्वन भवति । देहपातोत्तरकाल देवो भूत्वा सोम च पास्यति, देवश्य भविष्यति इत्यर्थ ॥ ७ चेङ्कट० य सस्थिते यज्ञे अध्वरे स्थित मरुद्भ्य च हवि मनुष्यः प्रयच्छति । समुच्चयार्थीयो नकार | धनयुक्तम् स अन्नम् धारयति सुपुत्रम् । एवं सति स. अय महहणोऽन्येपाम् देवानाम् 'सोमपाने अभिवत्विति ॥ ७ ॥ ते हि य॒ज्ञेप॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्नि॒ शंभविष्ठाः । ते नो॑ऽनन्तु॒ रथ॒तूम॑नी॒षां म॒हव॒ याम॑न्नध्व॒रे च॑नाः ॥ ८ ॥ ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑स । ऊमा॑ । आ॒दि॒त्येन॑ । नाम्नः॑ । शम्ऽभ॑विष्ठा । ते । न । अवन्तु । र॒थऽ । मनीषाम् | म॒ह । च । याम॑न् । अ॒ध्व॒रे । च॒ना ॥ ८ ॥ उद्गीथ० ते मरत हि यस्मात् यज्ञेषु निर्धारण सप्तम्यपा। यष्टव्याना मध्ये यज्ञियास यज्ञाहाँ यसम्पादिनो वा रुमा अविचार स्वभक्तनस्य आइत्येन नाम्ना, युवा इति शेष, अदितिपुत्रा इत्यनया चाssरयया समाख्याता इत्यर्थ शम्भविष्ठा भक्तजनस्य श भवन्तीति शभवा देवा, तेपा मध्ये अतिशयेन शम्भवाश्थ, ईप्सितार्थप्रदानेन सुसकराचेत्यर्थं तम्माद उत्तगुणयोगकारणात्त मस्त न सम्मान् ईप्सितार्थप्रदानेन अवन्तु रक्षन्तु रथत् बहुवचनस्य स्थाने व्यत्ययेनेदमकवचनम् । रधतुर बथेन गत्वा शत्रूणा हिंसितार मनोपाम् स्तुतिम् सम्मदीयाम् मह च महञ्च यामन् प्रथमैकवचने परत. छान्दमत्वात् नलोपाभाव | याति देवान् प्रतीति याम हवि तच्च अध्वरे अस्मदीये यज्ञ चकाना कामयमानी ॥८॥ ● ब० ते यज्ञपु यष्टव्याः अविवार' आदित्याख्येन नाम्ना अत्यन्त मुखस्य भावधितार त अस्मान्" 'अवन रथस्य प्रेरका' स्तुतिम् मह च हरि अध्वरे कामयमाना गमने ॥ ८ ॥ " इति अष्टमाष्टके तृतीयाध्याय एकादशो वर्ग. 20 [ ७८ ] "यूमरदिमांग ऋवि | मस्तो देवता त्रिष्टुप छन्द, 1 निवा॑म॒ो न मन्म॑भिः स्व॒ध्यो॑दे न य॒ः स्वम॑मः । राजा॑नो॒ न चि॒नाः सु॑संहः क्षितीना न मयो॑ अरे॒पय॑ः ॥ १ ॥ १पार. १२ मैमरा ि ६ मि द्वितीयापभीष्टभ्यो जगस्थः । • "a १०.१०. मारित हो. fr² m², ant ft. ३ कश्मा वि. ४. मारित वि. ५ देश मूको ८०८ नाहित.