पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् मन॑ गा॒तुमत् । तदि॑द्ध्य॑स्य॒ सर॑नं वि॒नेर॒पो यथा॑ पुरा गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णज॒ प्रेम॑ध्व॒रेष्ट॑ध्व॒रॉ अ॑शिश्रयुः ॥ ३ ॥ तत् । इत् | हि । अ॒स्य॒ | सन॑नम् । वि॒ने । अ॒प | यथा॑ । पुरा | मन॑ने । गा॒तुम् । अन्र्त् । गोऽभ॑र्णसि । त्वा॒ष्ट्रे । अश्व॑ऽनिनि॑जे । प्र । इ॒म् । अ॒ध्व॒रेषु॑ । अ॒ध्वरान् । अ॒शश्रषु॒ ॥ ३ ॥ सू ७६, म ३ ] उद्गीध० तत् इत् तदेव हि यस्मात् अस्य सोमस्य रुवनम् अभिषवण कुट्टनम् विवे विशेषेण वेरिस जानासि स्व हे ग्राव्णा समूह अप कर्म च अभिपवशब्देन देवतादिलक्षणम्, शत एतदुभयम्, अस्माक कुर्विति शेप । किञ्च यथा येन प्रकारेण पुरा पूर्वस्मिन् काले मनवे मनो राज्ञोऽर्थाय गातुम् देवान् प्रति गन्तार सोमम् अत्रेत् श्रितवान् अभिपवार्धम् अभिगतवान् ग्रावसमूह एवम् अस्माकमपि सोमम् अभिपोतुम् आश्रयत्विति शेष किस गोअर्णसि गावोडणव इव समुद्रोदकमिव प्रभूता यस्य तस्मिन् बहुगवादिधनानाम् ईश्वर इत्यर्थं त्याष्ट्रे स्वष्टृपुने अग्निनाम्नि अश्वनिर्णित अश्वरूपे अश्वाकृतियुक्त यजमान अध्वरेषु यज्ञेषु वर्तमानान् अध्वरान् अहिंसितान् रक्षोभि अविहतान् सोमान् प्र ईम् अशिश्रयु ईम् इत्युपमार्थे । यथा प्रकर्पेण आश्रितवन्त अभिपवाय उपगतवन्तो भवन्त प्राधाण, एवम् अस्मद्यशे वर्तमानान् सोमान् अभिपवाय प्रकर्पेण आश्रयन्त्वित्यर्थ ॥ ३ ॥ २ वेङ्कट० सम् इत् खलु अस्य अद्रे सवनम् 'अभिषवम् अस्मदीयम्' अप कर्म यज्ञ व्याप्नोतु, यथा पुरा मनवे राज्ञे गमनम् अथ्रेत् आजगाम । गोरूपे अपहृते गोभि परिवृते त्वष्टु पुत्रे अश्वरूपे च सति गवाश्चैरहते परीत विश्वरूप दृष्ट्वा प्र अशिश्रयु एतान् ग्राव्ण रक्षोभिरन्वित' देवानां यज्ञेषु स्त्राष्ट्र जेतुम् ॥ ३ ॥ अप॑ हत र॒क्षसो॑ भङ्गुराप॑तः स्भ॒ायत॒ निर्ऋति॒ सेष॒ताम॑तिम् । आ नो॑ ग स सुनोतन देवाव्यँ भरत॒ श्लोक॑मद्रयः ॥ ४ ॥ अप॑ ह॒त॒ । र॒क्षस॑ । अ॒ञ्जुरऽत्र॑त । स्मा॒यत॑ । निऋ॑तिम् । सेध॑त । अम॑तिम् । आ । नृ । र॒थिम् । सऽनीग्म् । सु॒नोत॒न॒ । दे॒न॒ऽअ॒व्य॑म् । अ॒रत॒ श्लोक॑म् अ॒द्रय॒ ॥ ४ ॥ उद्गोध० अर हत अपगमयत अभियवेण महता भीषयन्त यूथ अस्मद्यज्ञात् रक्षस राक्षसान् भद्गुरावतः भअनशोलन्" निस्य' भअनशील मेनावतो" था, सभायत प्रतिषीत निर्ऋतिम् मृत्युदेवताम्, सेधत अपगमयत अमतिम् अविद्यमानमतिमित्यर्थ न भस्माकम् रयिम् धन सोम क्षणम् सर्ववीरम् सर्वे चीरै ऋत्विगादिभि उपेतम् आ मुनोतन आभिमुस्येन मर्यादया या अभिपुणुस, किस देवाव्यम् देवान् प्रति गन्तारम् भरत हरत प्रतिपादयत कम् अभिषवशब्द हे अश्य | अभिषवप्रावाण | ॥ ४ ॥ , आ। या को २ उपकारण मूवो ३. धनम् मूको ●गोहो. 15. नियि १२ वधे मूको ६ परमरीयम् को. गृहों. . ीा मूको ४ अभिवान् मूको. ५ ८. विश्व मुझे ९ भरानजर