पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ अ ८, अ ३, व ५. धारयिता च य इन्द्र वज्रम् | कीदृशम् । नर्गम् नृभ्यो हितम् | पुरशु बहुनिवासश्च बहुनोतिर्वा । तमिन्द्रम् अवसे वृणुध्वम् इति योज्यम् ॥ ५ ॥ बेट० प्रज्ञावन्तो यूयम् इद्रम् रक्षणाय कृणुध्वम्, यो न अन्यम् भानमति दमयति च पृतनाकामान, महान्तम् धनवन्तम् सुष्टुतिम् विर्भात य वज्रम् नृहितम् बहुशब्द ॥ ५ ॥ यद्वानाने पुरुत पुरापाळा वृ॑त्र॒हेन्द्रो नामा॑न्यप्राः । अने॑ति प्रा॒मह॒स्पति॒स्तुरि॑ष्मा॒ान् यदी॑मुश्मसि॒ कर्तवे कर॒व तत् ॥ ६ ॥ । यत् । व॒त्रानं॑ । पुरु॒ऽनम॑म् । पु॒रा॒पाट् | आ | वृ॒त्र॒ऽहा | इन्द्र॑ । नामा॑नि । अ॒ा । अचे॑नि । प्र॒ऽमह॑ । पति॑ । तुजि॑ष्मान् | यत् । इ॒म् | उ॒श्मासै । कर्तत्रे कर॑त् । तत् ॥ ६ ॥ उहांध० यत् निष्केत्रत्यशस्त्रम् पुस्तमम् बहुतमम् समम्नम् इत्यर्थ, ववान याचितवान् पुरापाट् पूर्वमभिभविता शनूणाम् इनदा वृनस्य हन्ता इन्द्र तस्य निकेवर प्रत्य शखस्य अवषयभूतप्रयस्त्रिंशदारविराइछन्दोयुच्या याज्या युष्माक त्रयस्ता देवाना सम्बन्धीनि जयस्ति नामानि आ अत्रा प्रत्येकम् एकेकेन अक्षरण पूरयति तस्या एकैकमक्षर प्रत्येक युष्मम्य प्रयच्छतीत्यर्थ । यत अचात रात्रौ मया विज्ञापितो युष्मदर्थं भाग देदि इति प्रामद पति प्रकर्येण सोदूरा सम्भोग अभिभत्र त्या मम मामाया भर्ता इन्द्र · तुविष्मान् अननुगुण इत्यर्थं यन् ईन निश्चितार्थोऽन ईशब्द कानू इत्यनेन च सम्बध्यते यत् निकेल्यशस्त्र भागवस्तु उम्मसि कामयामहे वयम् क्तवे स्वीकर्तुम् तत् करतू निश्चर्येन वरोति इन्द्र नाइ मशय कार्य इत्यर्थ ॥ ६ ॥ बेङ्कट० यन् दिनलि बहूनां ग्ल्पयितार वृत्र पुराणामभिभविता, आ पूरपति इन्द्र वृनदा उदवानि | मोऽयम् कभिमरिता" बटुनश्च प्रज्ञात पात । यत् वयम् एनम् कामयामदे सकतुंम् करोति अयम्” तत् इति । ‘मेतदव प्रत्यायन यद्वानान पुनमम्' ( एवा ३,२२ ) इत्यादिक ब्राह्मणम्। 'म नन्दनियाऽऽगनेन' (ऐवा २,१३ ) इत्यादिकं च समानमिति ॥ ६ ॥ इति मष्टमाष्टके तृतीमध्ये मो मो. ऋषि । नधो देवता जगती छन्द्र प्रमुच॑ आपो महि॒मान॑रुचामन वि॒त्रम्प॑तः । प्र स॒प्तम॑प्त प्र्रया दि च॑प्र॒मृः प्रसृत॑रीणामति॒ सिन्धुरोज॑मा ॥ १ ॥ १२.१३. हो हो द 1 RAN. 4"भूगो "दली हो १२१२ माहिरि ८ मान्य मूझे 11. ५