पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६०४ ऋग्वेदे सभाध्ये दिवि च पृथिव्या च देवमनुध्यै | गच्छन्त वा ये धनवन्तो सुश्रवणा द्रसिद्धा सुधवस कुर्वन्ति तैयाकृष्यत इति ॥ १ ॥ ² हन॑ ए॒पा॒ामसु॑रो नक्षत॒ द्या अ॑नस्य॒ता मन॑सा न॑मत॒ क्षाम् । चक्षु॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒ना द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ॥ २ ॥ हो । ए॒पाम् । असु॑र । न॒क्षत । द्याम् । श्रुस्य॒ता । मन॑सा । नि॒स॒न । क्षाम् । चक्षूणा । यत्र॑ । सु॒नि॒ताय॑ । दे॒ना । द्यौ । न । वारे॑भि । कृ॒णव॑न्त | स्वै ॥ २ ॥ भवन्ति उद्गीथ० व शब्द त्वच्छत्रुभि सह युद्धकाले हान्कार हनहनादिघोष इत्यर्थ, स्वभूत एषाम् देवाना कीदृश हव । अमुर: प्राणवान् महानित्यने । नक्षत व्याप्नोति द्याम् दिवम् । किञ्च वस्ता धयोऽन्न हविरारय यशो वा स्तुतिलक्षणम् इच्छता मनमा, युक्ता इति शेष, निमत 'निसि चुम्बने' | चुम्बन्ति उपनीवन्ति देवा क्षाम् क्षमाम् पृथिवीम् | उत्त च श्रुती- 'इत प्रदान देवा उप जीवन्ति xxx अमुत प्रदान मनुष्या' (तै ३, २,९, ७ ) इति । कदा । उच्यते-- यन यस्मिन् दवासुरसग्रामकाले चक्षाणा असुरान् हन्तव्यत्वेन पश्यन्त देवा सुविताय तव इन्द्रस्य सुविताय सुगताय निर्व्यासन लोक्याधिपत्यप्राप्तये इत्यर्थ यौन द्यौरिव , यथा द्यौ वरणाया, एवम् वारेभि वरणीयै स्वै आत्मीयै सामर्थ्याद् बलै शारीरै सेना रक्षणैश्च कृणवत हिंसन्ति तवेन्द्रस्य शत्रून् | तदा हब एपाम् असुर नक्षत या श्रवस्यता मनसा निंसत क्षाम् इति योज्यम् ॥ २ ॥ [ अ८, अ ३, व ५० युद्धे हिंसाम् वा ये प्राप्तवन्त वेडट० आह्वानशब्द एएम् इन्द्रस्य प्रेरक युलोके नक्षत। अथ अनमिच्छता मनसा पृथिवीम्' अद्भिरम 1 यन पणिभिर्गा निहिता पश्यन्त देवा आत्मनोऽभ्युदयार्थम् आदित्य इव स्यै चरणी प्रकाशम् अकुर्वन् । गना प्रदानाय अन्धकारम् अपनेनुमिति ॥ २ ॥ 1 इ॒यमे॑षाम॒मृता॑ना॒ा गो स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । घिये॑ च य॒ज्ञं च॒ माध॑न्त॒स्ते नौ धान्तु नस॒व्यममा॑मि ॥३॥ गुनम् ि इ॒यम् । ए॒ष॒म् । अ॒मृता॑नाम् । गी । स॒र्वता॑ता । ये । ॠपर्णन्त । रत्न॑म् । धिय॑म् । च॒ । य॒ज्ञम् । च॒ । माध॑न्त । ते | न॒ । धा॒न्तु॒ व॒म॒न्य॑म् | असम ॥ ३ ॥ उद्रीय व्यवस्थित मति यथोने वस्तुनि स्वस्कार्यवृत्तानाम् एषाम् अमृतानाम् देवानाम् अथॉय इयम् विश छन्द्राथुन याज्याक्षणा माह्मणेन प्रदर्शिता को स्तुति निश्केस्यशस्त्रमध्यगता", दीयतां या भाग इविशेष संवेगाना सर्वतातो समामकारे सर्वश्रुसमुहे ये देवा कृपणन्त नुवन्ति रमम् रमणाय भवन्तमिन्द्र नीलदिरमहा था । धियम् च यज्ञम् च माधन्ते ि ५१ ९ २. हननादि वि. ३ मारित मूको ४.म दि. ६. निरि ७.८ दिम प्रकशिवाि १०. 'मध्यमता को