पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ ३ व ४. तद्धर्मोपेतत्वाद् इन्द्रो लात इति । त इन्द्रस्य गुणानाम् ज्ञानत्याद् अमुतो जात इत्यवधारयितुम् अत्रत्वाद् यत कुलश्चित् जाव इति । स एव इन्द्रोऽस्य स्वस्य जन्मन- स्तत्व जानाति नान्य इत्यादीति समस्तार्थ | अश्वस्य धर्मो वेगवत्ता तामिन्ने दृष्ट्वा वेगवत अश्वात् अयम् इन्द्र इयाय प्रति भन शुद्धोपि उत्पूर्वार्थों द्रष्टव्य १ उदियाप उहत उत्पन्नो जात इति एवम् यद् वदन्ति यदिति छान्दसत्वात् 'सुपा मुलुक' ( पा ७, १,२९ ) इति अमो रोप, रिङ्गस्य व्यत्ययो वा यमिन्द्व वदन्ति दर्शयन्ति तत्वदर्शिनो मुनय तमिन्द्रम् ओनस जातम् उत बलादप्युत्पन्नम् अहम् मन्ये वितर्कयामि महतो बलराशेरप्यस्मिन्निद्धे दर्शनात् । मन्यो वा शत्रुविषयात् कोधात् उद्गत उत्पन्नो जात इत्येव शत्रुविषयस्य भद्दत क्रोधस्थापि तत्र इन्द्रे दर्शनात् । हर्म्येषु च यज्ञगृहेषु कर्माड्गत्वेन नित्यम् तस्त्री निर्भय तिष्ठति । शत्रुगृहेषु हत्वा निय निर्भय तिष्ठति । त्रिभुवनगृहेषु चा स्वामित्वेन तिष्ठति । अनयोपपत्या ततो वा बात इन्द्र किंबहुना । इन्द्रस्य जन्मन कारणत्वेन सर्वगुणोपेतत्वात् सर्वस्माजात इत्युपपत्तिमाश्रित्योक्तम्- यतः कुतश्चित् कारणातू प्रज्ञे प्रकर्पेण तवतो जात इन्द्र, स एव अस्य स्वस्य जन्मन 'कारणम् एवम् तत्वतो जानाति 1 नान्य । अयमत्र वाक्यार्थ ॥ १॥ ३६०२ वेङ्कट० इन्द्रय गुणान् दृष्ट्वा केचित् एतम् अश्वात जातम् वदन्ति । तमेवाहम् ओजम• जातम् मन्य | अथवा पुनरय बोधात् इयाय, युद्धेषु च तिष्ठति । सोऽयम् इन्द्र अश्वादोजस मन्यो. अन्यस्मात् वा उपादानात् यत जात स्वयमेव तद् पानाति ॥ १० ॥ वय॑ सुप॒र्णा उप॑ सेदुरिन्द्रः॑ प्रि॒यमे॑धा॒ा कप॑यो॒ो नाध॑मानाः | अप॑ ध्वा॒न्तम॑र्णुहि पू॒र्य॑ चक्षु॑र्मुमुग्ध्यस्मान् नि॒धये॑व व॒द्धान् ॥ ११ ॥ वन॑ । सु॒ऽप॒र्णा । उप॑ । से॒तु॒ । इद्र॑म् । प्रि॒यऽमेधा । ऋष॑य । नाष॑माना । अप॑ धा॒न्तम् । ऊर्णुहि । पुधिं । चक्षु॑ । मुमुग्धि | अ॒स्मान् । नि॒धयो॑ऽइन । व॒द्धान् ॥ ११ ॥ उद्गीध० वय पक्षिसक्षा निरालम्बने अन्तरिक्षे सदा गन्तारो वा सुवर्णा सुपतना शोभन गमना मादित्या इत्यर्थं 15 उनसेदुः उपसीदन्ति उपगच्छन्ति इन्द्रम् प्रियमेधा प्रिययज्ञा स्थय सर्वांना द्वार लोकपालखीव कृत प्रत्यवेक्षितारः नाधमाना याचमाना | किम् 1 उच्यते पापच्छादय अपवाश्य वा रज्नुरूपो भूत्वा अस्मान् व्याकपेस हेतु- कर्तृत्वन धनत्य किम् । ध्वान्तम् तम रात्रिकृतम् | समोउपनयनद्वारेण च यतलोकस्य चभु कास्न ज्योतिषा अनुगृहीत्वा घटपादनायासमर्थ तमसा इतमिव तत्पूर्धि पूर॥ टीम्य | तद्र्धम् मुमुग्धि मुझ अम्मान् मनाय मरयेत्यर्थ | किमिव निधया इव मद्धान् यथा निघया पायापानसमूहेन वदान् पक्षिण करि उद्रमनाथ मुशति, व्यम् । यायोक्ष स्वदधीनस्वाद अथवा वचनात् 'वायुवो वातरिक्षस्थान ( या ७,५ ) इति वायुरूप 1-1.हो ९. १८३२. यात हो या (४,३) व्याया ८ व विम ११ व्या मूको १२.६१ ( * few. B दाभि मध्वा वयमको. ९ नास्ति १३. परि. हो,