पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, म २ ] दशमं मण्डलम् बृह॑स्पते । प्रथ॒मम् । वा॒ाच । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑ना । यत् । ए॒ष॒म् । श्रेष्ठ॑म् । यत् । अ॒प्रम् । आसीत् । प्रेणा। तत् । ए॒ष॒म् । निऽहि॑तम् । गुहा॑ आ॒नि ॥ सकाशात् । उद्गीथ० उत्तर सूक्तम् 'बृहस्पते प्रथमम्' इत्येकादशचं ज्ञानस्तावक बृहस्पतिराङ्गिरसो ददर्श । उक्त च देवतानुक्रमण्याम् 'तज्ज्ञानमभिठ्ठशव सूतेनाथ बृहस्पति' ( वृदे ७, १०९ ) इति । बृहस्पति ' शरीरात्मना स्थित्वाऽन्तरात्मानम् आमन्त्रयते मन्त्ररक् - बृहस्पते 1 महीयान्तरात्मन् प्रथमम् मुख्य प्रधानम् अर्थज्ञानम् वाच ऋग्यजु सामादिलक्षणया अर्थज्ञानशून्याया

  • चाच प्रवृत्तौ निमित्तभूत चेत्यर्थ ।

यच्च अप्रम् अप्रशब्दोऽन आदवचन | आदिभूत च पुरुषा शब्दार्थ- यत् च प्र एरत प्रेरयन्ति शब्दोच्चारणकाले येन सहोच्चारयन्ति ब्राह्मणादय दधाना स्वमुखे मनसि ज्ञानयो. नित्यसम्बन्धत्वात् नामधेयम् नाग्यजुरसामादिलक्षण नाम वा धारयन्त उच्चारयन्त इत्यर्थ । यत् च एपाम् नाम्ना सकाशात् श्रेष्टम् अतिशयेन सदा भवति पापापनोदमित्यर्थ । उक्त च प्रशस्यम् । यत् च अरिप्रम् आसीन् अपाप सदृश पवितमिह विद्यते' ( गी १४, ३८ ) इति । प्रेणा भगवता वासुदेवन - 'नहि ज्ञानन प्रेग्णाऽतिप्रियत्वेन हेतुना तत् कार्यकारणस्वरूपज्ञानम् एषाम् नाम्ना सम्बन्धिनि गुहा गूढ़े सवृते मध्यदशे नििहतम् अभिधेयत्वन अवस्थापितम्, कारणात्मना आवि प्रकाशित भवतु इति शेष उक्तविशेषणविशिष्ट कार्यकारणविषय' सम्यग्ज्ञान तवोत्पद्यताम् इत्यर्थ ॥ १ ॥ ५ ३५८३ अग्रम् यन् वेङ्कट० 'बृहस्पतिर्ज्ञान तुष्टाव' ( ऋअ २,१०, ७१ ) । हे बृहस्पते। प्रथमम् वाच अमी प्रेरितवन्त नामधेयम् पदार्थेषु निदधामा बाला । तेषा हि वचन वाच अग्र भवति य ते यावज्जीव वदिष्यन्ति ततताते त्यादिकमित्युक्तम् । तथा एषाम् इदानीम् यत् श्रेष्टम् यत् च अपाप चेदार्थज्ञानम् आसीत् प्रेम्णा तत् ज्ञानम् एषाम् गुहायाम् निहितम् आविर्भवति सरस्वती अभ्यासे प्रम्णा स्वार्थ प्रकाशयतीति । बृहस्पतिर्बालान् विदितवेदार्थान् दृष्ट्वा विस्मयते इति ॥ १ ॥ सक्तु॑मित्र॒ तित॑उना पु॒नन्तो॒ यत्र॒ धरा॒ मन॑सा॒ा वाच॒मन॑त । अनि॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्वैपा ल॒क्ष्मीनि॑िहि॒ताधि॑ि वा॒ाचि ॥ २ ॥ । 1 सक्तु॑मा॒ऽइव । तत॑उना । पु॒नन्तं । यत्रे | धीरो । मन॑सा | वाच॑म् । अत्रेत । अत्र॑ । सखा॑ष । स॒ख्यानि॑ । जा॒न॒े । भ॒द्रा । पाम् । ल॒क्ष्मी । निऽहि॑ता । अधि॑ । वा॒चि ॥२॥ । पण्डिता मनमा उद्गीथ० सक्तुम् इद यथा सक्तु सतुषम् तितउना परिपचनेन घालनकेन पुनन्त शोधयन्त केचित् निस्तुप ससार दुर्वन्ति, एवम् यत्र समाने यश वा धीरा प्रज्ञावन्त शास्त्रसस्कृतया बुद्ध्या चालनकस्थानीयया ऋग्यजुस्सामादिलक्षणाम् मर्यापरिज्ञाननुप ३ नारित मूको. ४४ ६. कार्यकरण भूको ७. वदन्ति क्ष ११. १०. ससा विभ राम स्को १ शरीरमरमता मूको. विभ पारनोदमूहो ९. एप निगम था. (४१०) द्र ऋ४४८ बाच आवृशिवायो थतने अ ८ रवि भ