पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७०, ९ ] दशमं मण्डलम् तिन॑ । दे॒वी॒ी । ब॒हि॑ि । इ॒दम् । वरी॑य । आ । सी॑द॒त । च॒कृम | य॒ । स्यो॒नम् । म॒नु॒ष्वत् । य॒ज्ञम् | सु॒ऽधि॑ता । ह॒षि॑ | इ | दे॒वी | घृ॒तऽप॑ । जु॒पन्त॒ ॥ ८ ॥ घरतरम् उद्गीथ० तिस्र देवी । हे तिस्रो देव्य । बर्हि इदम् वेदिस्तरणलक्षणम् चरीय उत्तर वा चक्रम कृतवन्त वयं प्रस्तारितवन्त इत्यर्थं व युष्माकम् स्योनम् सुखम्, आसमायेति शेष । एतद् ज्ञात्वा आ सीदत मनुध्वत् यज्ञम् आड यज्ञेन सह सम्बन्ध कार्य | तच्छ्रुतेश्च तद्योग्यक्रियाशब्दाध्याहारः कार्य | यज्ञमागत्य सीदत उपविशत । कथम् । मनुष्यत् मनुष्यवत् । उपविश्य च सुधिता सुहितानि सुस्थापितानि हविर्धानादिपु हवींपि इळा च पृथिवीस्थाना देवो दीप्ता भारती च घुस्थाना घृतपदी उदकस्थानाऽन्तरिक्षस्थाना' सरस्वती च जुपन्त सेवन्ताम् भक्षयन्तु भवत्य ॥ ८ ॥ घेङ्कट० तिस्र देव्य ' बर्हि इदम् उत्तरम् आ सीदत | कृतवन्त युष्माकम् विस्तीर्णम् इद मनोरिव 1 यज्ञम् । सुहितानि च हवींषि इळा सरस्वती भारती च सेवन्ताम् ॥ ८ ॥ देव॑ त्वट॒र्यद्धं चारु॒त्वमान॒ड्यद॒द्भि॑रस॒ामभ॑वः सचा॒भूः | स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वानुशन् य॑क्षि द्रविणोदः सुरत्न॑ः ॥ ९ ॥ देवं॑ । त्व॒ष्ट । यत् । ह॒ । च॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑र॒सम् । अभ॑र । स॒चाऽभू । स । दे॒वाना॑म् । पाथे॑ । उप॑ । प्र । विद्वान् । उशन् । य॒क्षि॒ । द्रुप्रि॒ण॒ ऽ । सु॒ऽरते ॥९॥ उद्गीथ० हे देव । त्वष्ट | अने' यत् विभक्ते लुगत्र द्रष्टव्य | ह इति पदपूरण । य सकाशात् लब्धवानसि इत्यर्थ । चारुवम् आन्ट प्राप्तवानसि निसर्गत एवं यत् प्रजापते यत् यश्च त्वम् अङ्गिरसाम् ऋषीणाम् अभव भूतवानसि मचाभू उत्पत्तिकारणत्वेन सहभविता । उक्त च 'अद्गारेध्वगिरा' ( या ३,१७ ) इति । हे द्रविणोद ! द्रविण घल्स्य 'धनस्य वा दात । उप प्र यक्षि उपगम्य प्रकर्पेण देहि ॥ ९ ॥ यश्च रवम् सुरल शोभनधन | स एवं देवानाम् अर्थाय पाथ हविरसम् विद्वान् हे धनस्य वेङ्कट० देव! त्वष्ट ! यत् त्वम् चारुवम् प्राप्तवानसि, यत् च अङ्गिरसाम् अस्माकम् अभव सहभावी सहाय, स त्वम् देवानाम् अग्नम् प्रकर्षेण जानन् उप यज्ञ कामयमान दात !" सुधन इति ॥ ९ ॥ वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाय॒ उप॑ वक्षि वि॒िद्वान् । स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वष्यव॑त॒ ३५८१ १. उदकदाना मूको. ५ सद्भावी वि अ', सभात्री वि द्यावा॑पृथि॒नी हवं॑ मे ॥ १० ॥ २ 'वन्द वि अ. ३३ "नस्या को ६ दाना वि. ७७. नवम् मो ४-४ नास्ति यि अ