पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्य [ अ ८ अ २ व २०. सेवमान अस्य उद्गीय पिता इव यथा पिता पुत्रम् बारकम् उत्समें बिभर्ति परया श्रीत्या, एवम् अविभ भृतवान् परया प्रोत्या धारितवान् शाहवनीयाधात्मना उपस्थे उपस्थाने वेद्यास्ये त्वाम् हे अमे! वध्र्यश्व सपर्यन् स्तुतिभिः हरिर्मिंश्च परिचरन् एवम् अहमपि परया भीत्या धारयामि त्वाम् आइवनीयाद्यात्मना वेदिस्याने परिचरसिति शेष । एतद् शाखा जुधाग मम सुमित्रस्य स्वभूताम् समिधम् हे यविष्ठ | युवतम| इविधा स्तुतीनां च मिश्रयितृतम बा । सामाङ्क्षत्वाद् मदीप्सितार्थप्रदानेन सम्भजस्वेति शेष. | कस्मादेव ब्रवीमि । यम्मात् उत पूर्वान् अस्मत्त पूर्वानपि अस्मविश्रादीन अवनो वनितवानसि सम्भतवानमि ईप्सितार्थ प्रदानेन सेवितवानसीत्यर्थः, ब्राधत चित् 'ब्राधन' ( निघ ३, ३) इति महन्झाम महतोऽपि निस्पृहत्वेश्वरत्वादिगुणोपेतान् अपि सत इत्यर्थं ॥ १० ॥ बभ्यश्वस्य येङ्कट० पिता इव पुनम् लाम् अग्ने। टतवान् उपस्थे वयश्व परिचरन् । सेवमान समिधम् युवतम | अपि च प्रतानपि तस्य' शत्रूनू वर्धमानान् अवधी ॥ १० ॥ शर्म॑द॒ग्निमि॑ध्य॒श्वस्य॒ शत्रून् नृभि॑र्जिगाय सुतसौमत्रद्भिः । सनं चिददहमित्रभानोऽव॒ प्राध॑न्तमभिधत् ॥ ११ ॥ शश्व॑त् । अ॒ग्नि । ब॒धि॒िऽअ॒श्वस्य॑ | शत्रून् | नृभि॑ । जि॒ाय॒ । सु॒त्रसो॑मवऽभि । । सम॑नम्। चि॒त्।अ॒ह॒ । चि॒ित्रभानो॒ इति॑ चित्रऽभानो । अने॑ । ब्राध॑न्तम् । अ॒भिन॒त् । वृध । चि॒ित् ॥११॥ उद्गीथ० शश्वत् बहून् क्षिप्र वा भवान् अग्नि जितवान् । कोदशैर्नृभि सुतसोमवद्धि वध्यश्वस्य शत्रून् नृभि मनुष्ये सह जिमाय अभिपुतसोमवद्धि ऋत्विग्यजमानें सहेत्यर्थ । समनम् चित् अन्ययनमानरानुसङ्ग्राममपि अदह दग्धवानसि त्व हे चित्रभानो 1 विचित्रदीप्ते । नाघन्तम् महान्तम् अन्यमपि 'रक्षसो ग्रामम् अव अभिनत् सद्गुह्य भिवानभि । वृध चित् बीयैश्वर्यादिना वृद्धानम्पान् अपि भिनत्रानग्नि ॥ ११ ॥ बेङ्कट० सदा अग्नि वध्र्यश्वस्य शनून् नृभि निगाय मुत्तसोमै | मत्वर्थीय पूरण । सङ्घमामम् अपि अदह चित्रभानो || अथ स वध्र्यश्व ५ अव अभिनत् वर्धमान शत्रुम् स्वयं वृद्ध । यद्वा माघतिहिंसाकर्मेति ॥ ११ ॥ अ॒यम॒ग्निर्व॑ध्य॒श्वस्य॑ वृ॒त्र॒हा स॑न॒कात् प्रेो नम॑सोपवा॒ाक्यैः । स नो॒नो॒ अर्जामो॑र॒त वा नजा॑मन॒भि ति॑िष्ठ॒ शर्धेतो नाभ्यश्च ॥ १२ ॥ अ॒यम् । अ॒ग्नि 1 व॒धि॒ऽअ॒श्वस्यै | वृ॒त्र॒ऽहा | स॒न॒ात् । प्रऽद्ध । नम॑सा । उ॒प॒ऽव॒क्य॑ । स । न । अर्जामन् । उ॒न । ना | त्रिऽजमीन् । अ॒भि । ति॒ष्ठ । शर्म॑त । वा॒ानि॒ऽअ॒श्च॒ ॥१२॥ दि २ दनवान् मूको ३ मादीमि मूको ४ समादल' मूको ५ दभियश्व मुको, "चरन् सरयम्भूको ७. वत्रिय मूको. ९९. रामो • ग्राम मिनधि वि', पक्षमोया अभिनन् मिनति गृप वि. अ. ८. नास्ति वि भ'