पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६९, म ५ ] दशम मण्डलम् ३५७३ उद्गीथ० यम् वा त्वामग्निम् पूर्वम् पूर्वस्मिन्नपि काले ईळित कर्तरि प्रत्ययो द्रष्टव्य | इंडितवान्' स्तुतवान् वध्र्यश्व वाध्यश्व इत्यर्थ सुमित्रो नाम महर्षि समीधे सम्दीपितवाश्च, हे अन ! , स त्वम् इदम् हवि स्तोत्र वा जुषस्व सेवस्व | स एव च त्वम् न अस्माकम् स्तिपा अपा पालयिता भव, उत अपि तनूपा शरीराणां पालयिता भव, दात्रम् दान च रक्षख रक्ष | तद् धनम् यद् इदम् त तन स्वभूतम् अस्मे भस्मदर्थम् ॥ ४ ॥ २ वेङ्कट० यम् त्वा पूर्वम् सज्ञात स्तुत वध्यध गृहस्व रक्षक भव, अपि च अङ्गानाम् अस्मासु स्थितमिति' ॥ ४ ॥ समीधे अन, स इदम् स्तोन सेवस्व, स अस्माकम् धनम् च रक्षख, यत् इदम् दानम् तव स्वभूतेषु भरा॑ द्यु॒म्नो वा॑भ्यश्चो॒ोत गॊोपा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् । शूर॑इन धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः अनु च॒ याभ्य॑श्वस्य॒ नाम॑ ॥ ५ ॥ भव॑ । यु॒म्नी । वा॒धि॒ऽय॒श्च॒ । उत | गोपा | मा। त्वा | तारीत् । अ॒भिमा॑ति । जनः॑नाम् । शूर॑ ऽइव । घृ॒ष्णु । च्यज॑न । सु॒ऽमि॒त्र प्र । नु॒ । वी॒च॒म् । वानि॑ऽअ॒श्वस्य । नाम॑ ॥ ५ ॥ उद्गीथ० भव त्वम् युनी अस्माक दातव्येन "अन्नेन यशसा वा तद्वान् ह अग्ने वाध्यश्व चभ्यश्वस्तुत " उत गोपा गोप्ता भव । एतच्च कुर्वन्त स्वामग्निम् मा तारीत् मा प्रापदित्यर्थ, न व्यासङ्गन क्षिप्रमेतत् अभिमाति अभिभव नानाम् सम्बन्धी शत्रुजनजनित इत्यर्थ | इव भृणु यथा शूर कश्चित् शत्रूणाम् यथोकं कुर्वित्यर्थ । अहमपि प्रत्युपकारार्धम् शूर अभिभवनशील, एव यागकर्मणा टष्णु घर्षणशील अभिभवनशील करणतील च्यवन च्यावयिता च स्तोमाना कर्ता च सन्नित्यर्थ, मुमिन अहम् नु क्षिप्रम् प्र वोचम् प्रवीमि, प्रकर्पेण च स्तमोत्यर्थ । वध्र्यश्वस्य च वध्यश्वस्तुतस्य तवान स्तुतिक्ष्यते । त्वामझिं स्तौमीत्यर्थ ॥ ५ ॥ गोपायिता | मा त्वा हिनस्नु शत्रूणाम् चेट० मा अन्नधान् ६ वध्यश्वकुल जात !, अभिगमनम् । शूर इव धृष्णु च्यावक सुमित्रनामा प्र अवोचम् क्षिप्रम् अस्याप्न नाम ० ॥५॥ नाम नामस्तुत्या च अन नामवत पुव अपि च सम॒च्या॑ पर्व॒त्या॒ वसू॑नि॒ दासः॑ वृ॒त्राण्यार्थी जिगेथ । शूर॑ इव घृ॒ष्णुश्च्यव॑नो॒ जना॑ना॒ त्वम॑ग्ने॑ प्र॒तायूँर॒भि ष्या॑ः ॥ ६॥ सम् । अ॒ञ्ज्या॑ । पर्य॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आयो॑ । जि॒गे॒ष शूर॑ ऽऽव । धृ॒ष्णु । च्यन । जना॑नाम् । त्वम् । अ॒ग्ने॒ । घृ॒त॒नाऽयून् । अ॒भि । स्या॒ ॥ ६ ॥ २ अन्नम् मूको. वध्यत्र सु त वि. 1 श्यमान मूको ५५ यगानान्नन वि अ. ९ बमुतव मूको १०. नास्ति ६ वि ३-३ O नास्ति वि' भ'. नास्ति मूको ४ असान् को ८. सम्बधि मूत्र.