पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६९, मै १ ] दशमं मण्डलम् ३५७१ प्रवीति । बृहस्पति सः हि गोभि• युक्तम् १ अवैच, तथा 'सः हि पुत्रै दासैश्च सह अस्मभ्यम् अन्नम् प्रयच्छत्विति ॥ १२ ॥ इति अष्टमाष्टके द्वितीयाध्याये अष्टादशो वर्ग है ॥ [६९] 'सुमिनो वाध्यश्व नद्रपि । अग्निर्देवता । त्रिष्टुप् छन्द, आये जगत्यौ' । भ॒द्रा अ॒ग्नेरि॑भ्य॒श्वस्य॑ स॒दृश वा॒ामी प्रीतिः सुरणा उपतयः । यदी॑ सु॒मि॒त्रा विश॒ो अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑ध्रुवत् ॥ १ ॥ । भ॒द्रा । अ॒ग्ने । ब॒धि॒ऽअ॒श्वस्य॑ | स॒मूह | वा॒मी | प्र॒ऽनी॑ति । सुरण | उप॑ऽइत - | यत् । ई॒म् । सु॒ऽमि॒ना । विश॑ । अने॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑त । ज॒र॒ते । दवि॑द्युतत् ॥ १॥ भद्रा कल्याण्य · उद्गीथ० उत्तर सूक्त 'भद्रा अग्ने' इति द्वादशचंम् आग्नेय वाध्यश्व सुमित्रो ददर्श | फलप्रदान इत्यर्थ, अग्ने वध्र्यश्वस्य मषे स्तुत्यत्वेन सम्बन्धिन वध्यश्वेन ऋषिणा महताऽऽदरेण स्तुतस्येत्यर्थं, सदृश सन्दर्शनानि । सन्दर्शनमात्रेणैव अग्नि फल प्रयच्छतीत्यर्थ । वामी वननीया संभवनीया प्रणीति प्रणयनम् अाराधन च फरव- दित्यर्थ । सुरणा सुदु रमणीया फलवस्य इत्यर्थ, उपेतय उपगमनानि उर्वनानि येत्यर्थं । यत् यत सन्दर्शनाराधनोपगमनै ईप्सितार्थप्रदस्तस्मात् वेद्याम् ईम् एनम् अभिम् सुमिना सुमित्राइयो मत्प्रभृतय इत्यर्थ विश यजमानमनुष्या अग्रे उपरि । कस्य । सामर्थ्याद् सायप्रात सन्ध्याकाल इत्यर्थ इन्धते सन्दीपयन्ति समिद्धि | घृतेन आज्येन आहुत 'मर्यादया हुत तर्पित इत्यर्थ, जरते कर्मणि प्रत्यय कार्य | जीयेते गीयते स्तूयत' इत्यर्थ, दविद्युतत् क्षत्यर्थं दीप्यते च हविभिं ॥1॥ , उभयसन्ध्ययो · तदा बेङ्कट० सुमित्रो' 'वाध्यश्व | भजनीया अने वध्यश्वस्य तद्विपया सन्दष्टय सन्तु, कल्याणी च प्रणीति ९, शोभनरमणाश्च उपगतय यदि एनम् सुमित्रनामधेया मनुष्या प्रथमम् इन्धते, घृतेन आहुत स्तूयते च धोतमान ॥ १ घृ॒तम॒ग्ने॑ने॑य॒श्वस्य॒ वर्ध॑नं॑ घृ॒तमन्ने॑ घृ॒तय॑स्य॒ मेद॑नम् । घृ॒तेनाहु॑त उषि॒या वि प॑प्रये॒ सूर्य॑ इन रोचते स॒र्परा॑सुतिः ॥ २ ॥ घृ॒तम् । अ॒ग्ने । व॒धि॒िऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊ॒ इति॑ । अ॒स्य॒ । मेद॑नम् । घृ॒तेन॑ । आऽहु॑त । उ॒र्व॒या । त्रि । प॒प्रये॒ । सूर्य॑ ऽइव । रोच॒ते॒ । स॒पि॑ऽआ॑सुति ॥ २ ॥ 1. 'युक्त मूको २-२. सनि मूको, ३-३० नास्ति मूको, वि, मेधा दिम ६ देवेनस्तन वि भ. ७. नीयने वि', सुमन्त्र वि १० वत्रिय मूको. 17 नास्ति चि म ४. नास्ति वि. ५ वेदा ८ हुने विश ९ मुमत्र विभ १२. दुनय विभ