पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६७, म ३ ] दशम मण्डलम् वेङ्कट० सत्यम् वदन्त कल्याण ध्यायत दीप्तस्य प्रज्ञावत अङ्गिरस पुत्रा चौरा प्रज्ञापकम् स्थानम् अङ्गिरस कर्मणा धारयन्त यज्ञस्य धारक बृहस्पत्याख्यम् प्रथमम् स्तुवन्ति । प्रज्ञापक 'ह्येतत् स्थान' यद् बृहस्पतिरिति ॥ २ ॥ ह॒सैरि॑व॒ सखा॑भि॒र्वाव॑द॒द्भिरश्म॒न्मयनि॒ नह॑ना॒ा व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तदुच्च॑ वि॒द्वाँ अ॑गायत् ॥ ३ ॥ ह॒सै ऽइ॑व । सखा॑ऽभि । वाव॑दत॒ऽभि । अ॒इमन्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् । बृह॒स्पति॑ । अ॒भि॒ऽकनि॑क्रदत् । गा । उ॒त । प्र । अ॒स्तौत् । उत् । च । वि॒द्वान् । अ॒गाय॒त् ॥ उद्गोध० ते अङ्गिरोभि सखिभि इस इव वावदद्धि यथा इसा बदन्ति अत्यर्थ शब्दमुच्चारयन्ति, एवम् अत्यर्थ स्तुती वद्धि सहे यर्थ, अदम मयानि मेघमयानि पाषाणमयानि वा मेघसम्बन्धीनि वा पाषाणाद् दृढानि वेत्यर्थ, नहना नदनानि मेघस्य सर्वाङ्गसधिबन्धनानि व्यस्यन् विक्षिपन् वज्रेण हिन्दन् बृहस्पति अभिकनिकदत् अभिनन्दति उच्चारयति होतृत्वेन गा वाच शस्त्रलक्षणा स्तुतीरित्यर्थ । उत प्र अस्तौत् अपि प्रस्तौति । उत् च विद्वान् अगायत् उद्गायति च विद्वान् सर्वज्ञ ॥ ३ ॥ घेङ्कट० हमे इव मधुवाग्भि साखभि स्तुवद्धि अत्यन्तम् असुराणाम् अस्मन्मयानि नहनानि शिथिलयन् बृहस्पति अभिशब्दयन् पशून् पणिभिरपहृतान् आजिहीर्युरित्यर्थं, कर्मणि "प्रवृत्तो यज्ञे सखिभि 'सहासीन साम' गातुमपि च प्र अम्तौत् उत् अगायत् य च उद्गाता भूत्वेति ॥३॥ अ॒वो द्वाभ्यां॑ाँ पर एक॑य॒ गा गुहा तिष्ठ॑न्ती॒रनु॑तस्य॒ सेतौँ । बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नु॒दुसा आक॒र्वि हि ति॒स्र आ‡ः ।। ४ ।। अ॒व । द्वार्भ्याम् । पर । एक॑या । गा | गुहा॑ । तिष्ठ॑न्ती । अनृतस्य । सेतौ । बृह॒स्पति॑ । तम॑सि । ज्योति॑ ।इच् छन् । उत् उ॒स्रा । आ । अ 1 वि | हि । ति॒स्र । आव॒रित्यानं॑ n । उद्गीथ० द्वाभ्याम् स्तुतिभ्याम् एक्या चा स्तुत्या, स्तुत इति शेष पर प्रकृष्ट परस्वाद्वा अप गुहा गूढ सहते तिष्टन्ती भवस्तात् अधस्तात् गाँ अनृतस्य स्थित सन् अव असत्यस्य अविद्यमान सदृशस्य उत्पन्नप्रध्वसिनो मायादिनो मेघस्य 'सेतौ अपाकुर्वन्' इत्यर्थं । "बृहस्पति सस्मिन् तमसि ज्योति कर्तुम् इच्छन् वि हि तिस्र आव । हीति पदपूरण । तिन त्रिसङ्रयायुक्ता बहीरित्पर्य, १२ वि भाव " मघ हत्वा युद्धाटयति | विय च उत् वि. वि अ. ६ नास्ति वि अपा ॐ वि सोरपाकु वि' भ वि', वि आपो वि अ २ के मूको ३. प्यानि यानि वि. ७ "वृत्त यज्ञे त्रिभ ८८. १०-१० नास्ति मूको. ४ हेतिकतृ मूको त्रुटितम् वि अ', नियस' मूको ९९ सेौ १२-१२ नस्वि