पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ ५ ६, अ ५, ६५१. उप॑ त्वा ज॒मयो॒ो गिरो देदि॑शतीह॑वि॒ष्कृत॑ः । इ॒ायोरकै अस्थिरन् ॥ १३ ॥ उप॑ वा॒ ज॒ामये॑ः । गिर॑ः । देदि॑शतः। ह॒विःऽकृत॑ः । वा॒योः । अनी॑के। अ॒स्थर॒न् ॥ १३ ॥ चेङ्कट० उप तिष्ठन्ति त्वां स्वसार दूध स्तुतयः तय गुणान् दिशन्त्यः यजमानार्थम् वायोः अनीके | त्वां समेधयन्ति प्रज्वलित स्वदि इति ॥ १२ ॥ 1 यस्य॑ वि॒धात्यवृ॑तं ब॒हि॑िस्त॒स्थावस॑न्दिनम् । आप॑श्च॒न्नि द॑धा प॒दम् ॥ १४ ॥ यस्य॑ ॥ त्रि॒ऽधातु॑ । अघृ॒तम्। ब॒र्हिः । स॒स्थौ । अस॑म्ऽदिनम् । आप॑ः । चि॒त् । नि । उ॒ष॒ । प॒दम् ॥ पेट० यस्य विषा अनावृतम् बर्हिः खाप्सनाथ तिष्ठति असन्दिनम् अग्रम् | स्तरणकाले हि तद् भवति । तस्मिन्नौआपः अपि पदम् नि दधति अन्तरिक्षया माध्यमिके || १३|| प॒दं॑ दे॒वस्य॑ म॒ळ्हुषोऽना॑ष्ट॒ष्टाभिरू॒तिभिः॑ । भ॒द्रा सूर्य॑ इवोप॒दृक् ॥ १५ ॥ प॒दम् । दे॒त्रस्य॑ । म॒ीळ्हुषे॑ः । अनघृष्टाभिः । ऊ॒तिभि॑ । भ॒दा | सूर्य॑ऽइव | उपकू ॥१५॥ बेङ्कट० स्थानम् देवस्य सेक्तुः शत्रुभिरनाष्टष्ठैः रक्षणैः भजनीयं भवति । तथा सूर्यः इन मनुष्यैः भजनीया अस्य उपटिः ॥ १५ ॥ इति षष्ठाटके समाध्याये एकादशो वर्गः ॥ अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्ते॑पा॒नो दे॑व शोचिषा॑ । आ दे॒वान् वि॑धि॒ यक्षि॑ च ॥१६॥ अग्ने॑ । घृ॒तस्य॑। धी॒ीतिऽभिः॑ । तैपा॒नः । दे॒व । शोचिषा॑ । आ ॥ दे॒वान् । च॒क्षि॑ ॥ यक्षि॑ ॥ च॒ ॥१६॥ वेङ्कटघृतनिधाने. तदेव ज्वाळ्या' आ वह देवान्, यज्ञ च ॥ १६ ॥ से स्वजनन्त मा॒तर॑ क॒वं दे॒वास अङ्गिरः । ह॒च्प॒वाह॒मम॑र्त्यम् ॥ १७ ॥ हम् | त्वा॒ 1 अ॒जन॑न्त॒ । मा॒तर॑ क॒विम् । दे॒वास॑ः । अ॒ह्नः ह॒व्य॒ऽवाह॑म् । अम॑र्खम् ॥ १७ ॥ घेङ्कटतम् स्वाम् अजनपन् निमातारः फ्रान्तकर्माणम्' देवाः हे अतिरः हव्यवाहम् अमर्त्यम् ॥१७॥ प्रसंस्वा क॒वेड्यै दूतं वरे॑ण्यम् | ह॒व्यवाहुं नि पेंदिरे ॥ १८ ॥ प्रऽचैतसम् । त्वा॒ा । क॒वै । अग्ने॑ ॥ दु॒तम् । वरे॑ण्यम् । ह॒व्य॒ऽवाह॑म् । नि | मे॒दिरे ॥ १८ ॥ पेङ्कट० प्रचेतसम् त्वाम् क्ले । अमे। दूतम् धरणीयम् हव्यवाहम् अभि नि सीदन्ति देवाः ॥ १८ ॥ न॒हि मे॒ अस्त्यध्या॒ न स्वधि॑ति॒र्धन॑न्वति । अथैता॒दृग्भ॑रामि ते ॥ १९ ॥ मूडो, 3 हे मूभे. २. नास्ति दि. ३२. नास्ति मूको, दि. ७. नाहित वि. ८. मलान्त कर्मणा वि. ४. निदानः दिम ५. ये