पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ मे १५ ] मण्डलम् २९३१ नौमानि वयसि ' ( काश १,४,३,१) इत्यादिकम् उक्त्या थाह- "तरमादप्येतद् ऋषिणाऽभ्य- नूकम् 1 प्रजाह तिम्रो अन्यायमीयुः इति । या अभूः पराभूता 'न्यन्या अर्थमभितो विविध ' इति अभिर्वा अर्कनगिमाः प्रजा अभितो निविष्टा या इमा अपराभूताः | 'बृहद्ध' तस्थौ भुवनेषन्तः' इति प्रजापतिमेवैतदभ्यनूतं 'पवमानो हरित था विवेश" इति । दिशो वै हरितस्ता अयं पत्रमान आबिटः” ( वाश १,४, ३, ४ [तु. माश २,५,१,४०५ | ] इति । सैषा अस्मद्माह्मणे च व्याख्येति ॥ ३४ ॥ माता रु॒द्राण दुहि॒ता चव॑नां स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाम॑ः । प्रनु वचं चिक॒तुषे जना॑य॒ मा गामना॑ग॒मदि॑ति चधिष्ट ॥ १५ ॥ । मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् | स्वसः॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नामे॑ः ॥ प्र । नु । च॒ोच॒म् । चि॒के॒तुषे॑ । जना॑य | मा | गाम् | अनोगाम् । अदि॑तिम् । अ॒ध ॥ १५ ॥ स्वसा आदित्यानाम् वेङ्कट० माता रुद्राणाम् रुद्रपुत्राणां | मरुताम्, दुहितानाम् अमृतस्य पयसः नाभिः श्रावासस्थानम् । प्र बोचम् 'अहम् इदानीम्' चिकितुषे जनाय - मा गाम अनागसम् अदीनां गोरूपाम् दधिष्ट इति शुश्रूषमाणेभ्य उपदेशः ॥ १५ ॥ च॒चोविनं॑ वाच॑मु॒द॒रय॑न्ति॒ विश्वा॑भिष॒भिरु॑प॒तिष्ठ॑मानाम् । दे॒वीं दे॒वेभ्यः॒ः पर्येयुप गामा मा॑क्त॒ मर्त्यो अचैताः ॥ १६ ॥ य॒च॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् 1 त्रिश्वा॑भिः । धी॒मिः । उ॒प॒ऽतिष्ठ॑मानाम् । दे॒वीम् । दे॒वेभ्यः॑ः । परि॑ । आ॒ऽयुषम् | गाम् । आ । मा । अवृक् । मर्त्यः । द॒द्भ्रऽचैताः ॥१६॥ बेङ्कट० वचसः' लम्भयित्रीम् 'यानम् सदौरयन्तीम्। धहि न वाचम् उदोश्यति । पयः पोरवा पश्चात् उदोश्यति । विश्वैः कर्मभिः उपतिष्टमानाम् देवीम् देवेभ्यः मा परि आ भरत गामू उपगतामूर मनुष्य अल्पचेताः ॥ १६ ॥ 1 'इति पहाटके समाध्याये अष्टमो वर्गः । [१०२ ] प्रयोगो भार्गव सुषिः, अग्निपत्य पात्रको चा, सहसः पुश्री गृहपति- यविष्ठावो रायोर्वाऽन्यतः । भिर्देवा गायत्री छन्द स्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि दे॒व द॒ाशुषे॑ । क॒विर्गृ॒हप॑ति॒र्य॒वा॑ ॥ १ ॥ स्त्रम् । अ॒ग्ने॒ । बृ॒हत् । चय॑ः ॥ दधा॑सि ॥ दे॒व । द्वाशुषे॑ क॒त्रिः | गृ॒ह॒ऽप॑ति 1 यु॒वः॑ ॥ १ ॥ 7 3. प्रजा अत्यायन् गूको. १. अमिषः मुको दि. 1- रुद्राणा माता शिव विः सो हि वि. ९-९, मास्ति भूको उपरतावा न. ४. 'दन्यतम् भूको, ७. "देशम् विका ५०५. माहित ८. नारित १२. उपगता रि ३. मह° काश. भाश. ६६. इदानीमहम् १० युमिनो मूको, 11 मान मूको,