पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२४ ऋग्वेदे रागाप्ये [ अ६, ७, १४. दधा॑मि । ते॒ । मधु॑नः । भृक्षम् । अने॑ । हि॒ितः । ते॒ । भू॒गः | सू॒तः । अ॒स्तु । सोम॑ः । 'अस॑ः । च॒ । त्वम् । द॒क्षिण॒तः । सखा॑ मे॒ । अर्ध | पु॒त्राणि॑ । ज॒घनाय॒ | भूरि॑ ॥ २ ॥ येट० थाहयामि सुभ्यं सोमस्य भक्षम् प्रथमम् । निहिसः तय हृदये भवतु भगनीयः सुतः सोमः । भव च लम् मम दक्षिणपार्थे स्थितः रागा अय श्वं घ महंध बहून् स्मदीया शत्रूनू हम्बः ॥ २ ॥ प्र सु स्तोमं भरत वाजयन्त॒ इन्द्रय स॒त्यं यदि सत्यमस्ति । नेन्द्रो॑ अ॒स्ता॑ति॒ नेम॑ उ त्व आह॒ क ई ददर्श कम॒भि ष्ट॑चाम ॥ ३ ॥ प्र | सु । स्तोम॑म् । भ॒र॒त॒ । च॒ज॒ऽयन्त॑ः । इन्द्रा॑य | सु॒म्यम् । यदि॑ । स॒त्यम् । अस्ति । न । इन्द्र॑ः । अ॒स्ति॒ि । इति॑ । नेम॑ः । ॐ इति । ह्रः। आह । कः ईम् । ददर्श | कम् | भूमि | स्तवाम् ॥ ३ ॥ वेङ्कट र सुष्टु स्तोमम् समाममिरहन्तः यूयम् इन्द्राय सत्यभूतम् यदि सत्यम् नाम किशित विद्यते। सत्याहितत्वे कः सन्देहः | तन बाद नइखः नाम कश्चित् विद्यरो इति नमः एव अयं भार्गवः कश्चित् यदति कः एनम् इन्द्रम् ददर्श, पम् वयम् अभि श्याम | शरमादिन्द्रो नाम कश्चित् विद्यत इति वादमायम् एव न तु सन् सरयम् इति ॥ ३ ॥ अ॒पम॑स्म जरितः पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्म म॒ह्वा । ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादि॒िरो भुना दर्दरीमि ॥ ४ ॥ । अ॒पम् । अ॒स्मि॒ । ज॒स्तरिति॑ । पश्च॑ | मा॒ा | इ॒ह ||| जा॒तानि॑ । अ॒भि । अ॒स्मि॒ | म॒हा 1 ऋ॒तस्य॑ । मा॒ा । प्र॒ऽदिश॑ः । वर्ध॑य॒न्ति॒ | आदर्दरः । भुव॑ना | दर्दरीम ॥ ४ ॥ वेङ्कट ऋषिवचनम् भाकये इन्द्र भाजगाम | आगतः सन् धात्मानं दास्यां स्तौति । अयम् अहम् अम्भि स्तोतः! पश्य भाम् इह स्थितम् । विश्वानि जावानि अभि भवामि भई महावेन 1 सत्यस्य यज्ञस्य या गदेहार: माम, वर्धयन्ति । आदरणशीलोऽहं भुवनानि मानुभूतानि दर्दरीमि ॥ ४ ॥ आ यन्मा॑ वे॒ना अर॑ह्वन्नृ॒तस्युँ एक॒मानं॑ हर्य॑तस्य॑ पृ॒ष्ठे । मनभिन्मे हृद आ प्रत्यवोचदा चि॑क्रद॒च्छिमन्त॒ सखा॑यः ॥ ५ ॥ आ । यत् । मा । दे॒ना । अगृ॑हृन् । ऋ॒तस्य॑ । एकैग् | आशनम् । ह॒ये॒तस्य॑ ॥ पृ॒ष्ठे । मन॑ । चि॒ित् | नो॒ | इ॒दे | था | प्रति । अवोचत् । अचैिकदन् | शिशुमन्तः | सखा॑यः ॥ ५५ ॥ कूट० गदा गां यज्ञं कामयमानाः आ अरुहन् एकम् शासौनम् कान्तस्य अन्तरिक्षस्य पृष्ठे खदानीं तेषां १-१. तु. ऋ. १०,८३,७. २. भरक्षम वि अ ४; १०,१३५. ५. 'नीति भ ३. शत्रूणाम् त्रिअ. ४०४. हु म ६,२५,५५