पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमे मण्डलम् लं ह॒ त्यत् म॒प्तभ्यो॒ो जाय॑मानोऽश॒तुभ्यो॑ अभव॒ः यात्रै॒रिन्द्र । गूळ्हे द्यावा॑पृथि॒वो अ॒न्व॑विन्दो विभुमद्भ्यो॒ भुव॑नेष॒ो र धाः ॥ १६ ॥ अम् | | यत् । स॒प्तभ्य॑ । जाय॑मान | अ॒श॒त॒ऽभ्य॑ अ॒भ्र | शत्रु । इ॒न्द्र॒ । गृ॒हे इति॑ । धावा॑पृथि॒वी इते॑ । अनु॑॑ अ॒न् । त्रि॒भुमऽभ्य॑ | भुन॑नेभ्य | रम् | धा ॥१६॥ पेट० वम् ता सप्तभ्यः असुरंग्य आटुर्भवन् सद शत्रुरहितेभ्य बल्बद्श्य शत्रु अभव इन्द्र || तमसा गृढे स्व यावापृथियो अनु अविन्द तमा भुवनेम्भ महद्भ्य रणम् ब्रमणम् धारयसि इति ॥ १६ ॥ सु९६, १६ ] स्वं॑ ह॒ त्यद॑प्रतिमा॒ानमोजो॒ वने॑ण चज्रिन् धृष॒तो ज॑घन्य । त्वं शुष्ण॒स्पारा॑तिरो॒ अध॑न॒स्त्वं गा इ॑न्द्र॒शच्येद॑विन्दः ॥ १७ ॥ २९११ लम् । ह॒ । यत् । अ॒प्रतऽमा॒ानम् । आज || वृन् । धूषित 1 जवथ | सम् ॥ शु॒ष्ण॑स्य । अत्र॑ ॥ अ॒न । त्रैम् । गा | हुन्छ । शर्मा | इत् | अ॒न्दु ॥१७॥ ० त्वम् यत् निरपमान वर कृष्णप्य बज्रेण वजिन्ष्ट सन् इतवान्। एतदेवा लम् शुष्णस्य र मिनाहितवान् असि भायु इति । गा अविद इति ॥ १७ ॥ तथा लम् इन्द्र! प्रक्षया शभ्रूणाम् त्वं ह॒ त्यद्वृषभ चर्पणना य॒नो पु॒त्राण तवि॒षो ब॑भूध । मिन्यूँरसृजस्तस्तभानान् म॒मो अजयो सप॑तः ॥ १८ ॥ नग् । ह॒ । त्यत् । रृषभ | चर्षणीनाम् । धन । वृ॒त्राणा॑म् । त॒षि॒ष ! अ॒मुथ् । त्वम् । सिधृ॑न् । अ॒सृज॒ । त॒स्तुमानान् । तम् | अप | अजय । सऽप॑स्नी ॥ १८ ॥ चेङ्कट त्वम् इ एतत् यति। मनुष्याणां इन्वा पवाणा प्रवृद्ध भूय । तथा त्वम् सिन्धून्द् असुरै निरुध्यमानान् उद्-असृजत्वम् उदकानि अजम ८ असुरस्वामिकानि ॥ १८ ॥ स सु॒क्रतू रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अदे॑व दे॒वान् । य एक इन्नर्षपसि॒ कर्ता स हा प्रद॒न्यः ॥ १९ ॥ 1 स । सु॒ऽप॑ । रणि॑ता । य । सु॒तेषु॑ । अनु॑त्त॒ऽमन्यु । य । अहा॑ऽइव | गन् । य । एक॑ । इत् । नरै । अपासि॑ि । ऊर्ता ॥ स । वृ॒त्र॒ऽहा प्रति॑ । इत् ॥ अ॒न्यम् आ॒हु ॥१९॥ 1 1 दिवसा इव धनवान् । चेट० स सुमश रमविता य सामपु भप्रतिनुनकोच य ३ १ तु ऋ १०,४९,८,१२०,६२ मूको ₹न्दन गूको ७ बसूद मूका ५ एच नाहित मूको ३ रणम् मूको ४ पान्गुको ८ अजय मूका ९ "तिरोष व तिरात्रोवर,