पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०८ [ क्ष ६, ८ ६, व ३३. ऋग्वे सभाध्ये नि । पछि । त्वा॒ । म॒स्ते॑ । य॒त्र॒धाना । उता ऽइ॑व । स॒शय॑ । य॒ज्ञियोस । उप॑ । त्वा॒ । आ । इ॒ग । कृ॒धि । न॒ । भा॒ग॒ऽधेय॑म् | शुष्म॑म् । ते॒ । ए॒ना 1 ह॒विवा॑ । त्रि॒धेम॒ ॥८॥ ( से १,८,१३,२,४,६,५,५ मा १७,८०-८४) अरण्येऽनुवाक्या । 'स्वतवद्ध प्रघासी न ट० निपट त्वाम्मत "ईद चान्यादृत् च एवमादिका ससका नव गणी सदन्ति । तेषु जय ( मा १७८५ ) इति एप ग्रामेऽनुवाक्येषु पष्ठ आहात त्वा वर्धयन्त गाव इन सङ्घीभूता यशा अभवन् । तं त्वा वयम् उप श्री गच्छाम, कृषि न भागधेयम् । यद सद भनेन हविषा वयं कुर्म ॥ ८ ॥ a ति॒ग्ममायु॑धं म॒रुतामन कस्तै इन्द्र॒ प्रति॒ वज्रं दधर्म | अन॒ायु॒धासो॒ो असु॑रा अदे॒वाश्च॒क्ने॑ण॒ तो अप॑ वप ऋजीपिन् ॥ ९ ॥ ति॒ग्मन | आयु॑धम् 1 म॒स्तम् । अनी॑कम् | क | ते॒ | इन्द्र॒ | अति॑ । वज॑म् । दूधर्षं । अ॒ना॒यु॒धासि॑ । असु॑रा । अ॒दे॒वा । च॒क्रेण॑ । तान् । अप॑ वा॒य॒ । ऋ॒जीपि॒न् ॥ ९ ॥ वेङ्कट० तीक्ष्णम् आयुषम् मरुताम् च सद्स् ६ त प्रति धर्मयति बज्रम् च । आयुभवर्जिता असुरा * देववर्निता 1 ताद चक्रेण अप वप अपनु ऋशोषिन् । ॥ ९॥ म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्ति प्रेर॑य शि॒नत॑माय प॒श्वः | गिर्वीहसे॒ गिर॒ इन्द्रा॑य पूरी॑षे॑द्दि त॒न्वै कुनिद॒ङ्ग वेद॑त् ॥ १० ॥ म॒हे । उ॒नाय॑ । त॒वरो॑ । सु॒ऽवृत्तिम् । प्र । ईश्य शि॒नत॑माय ॥ प॒श्व । हिसे | गिरै । इन्द्रा॑य । पूर्वी । धेहि त॒न्वै कुविद् | अ॒ङ्ग | वेद॑त् ॥ १० ॥ चेट० महते उद्गुणाय वृद्धाय स्तुतिम् प्र ईइस स्तोत/ शिवतमायो । पशुपात् चतुष्पाद च गर्मि उमानाय गिर इन्द्राय बढ़ी कुरु हतोतृपुत्राय स्वशरीराम वा बहुधन लिम् इन्द्रो इति ॥ १० 1 "इति षष्टाष्टके पष्टाध्याये जयस्त्रिशो वर्ग ॥ उ॒क्थया॑हसे वि॒भ्वै मनी॒षा द्रुणा न पा॒रमरया नदीना॑म् । नि स्पृ॑श धि॒या त॒न्न श्रु॒तस्य॒ जुष्ट॑तरस्य कुरेद॒ङ्ग वेद॑त् ॥ ११ ॥ से प्रि॒ऽम्यै | मनी॒षाम् | जन । प॒रम् | ईरय । रु॒दीना॑म् । नि । स्पु॒श॒ । धि॒या । त॒न्वि॑ । श्रुतस्य॑ | जुष्ट॑ऽतरस्य | कुविठ् । थुङ्ग | नेद॑त् ॥ ११ ॥ मूत्रो २. नासूको ५ बलवन् मूको ४ "रान मूको. ७ मनुन दिदिपाय मनास्ति मूको