पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टगं मण्डलम् ९०५ ५८] घेङ्कट भाटापनकम् इन्द्रो वा मा सन्ते शुद्धेन साम्ना युरिति । असुरान, इस्वाइपूत इयामेथ्योगम्यत रोमयत शुद्धमेष त एतद् ऋपयः ग ऋषीननवीनू - स्तुत गेति । सामापरयन् तेनास्सयन्- 'एतो' विन्द्रम्" इवि सतो या इन्द्रः शुद्धः पूतो मेथ्योऽभवत् " आगच्छत क्षिप्रम् इन्द्रम् स्तवाम शुद्धम शुद्धेन साम्रा शुधैः (सु. जैमि ३,१२८ ) इति । शस्यैः वर्धमानम् । शमिशुदः सोमः मिश्रितः मादयतु' ॥ ७ ॥ इन्द्रं शुद्धो न आ ग॑हि शुद्धः शुद्धाभि॑रु॒तिभिः । म॑ स॒म्यः ॥ ८ ॥ शुद्धो पूर्ति निर्धारय शुद्धो इन्द्र॑ । शु॒द्धः । नः॒ः । आ । ग॒हि॒ । शु॒द्धः। शु॒द्धाभि॑ः । ऊ॒तिऽभिः॑ः । शुद्धः । र॒षिन् । नि । घा॒ाव॒ | शुद्धः । मम | सोभ्यः ॥ ८॥ बेङ्कट० इन्द्रः शुद्धः भक्ष्मान् आ गच्छ| शुद्धः त्वं शुदैः मरुद्भिः | शुद्धः त्वं धनं च निधारय । शुद्ध एवं माथ सोमाईः ॥ ८ ॥ इन्द्र॑ शुद्धो हि नो॑ र॒यिं शुद्धो रवा॑नि द॒शुषे॑ । शुद्धो चुत्राणि जिनसे शुद्धो सिपाससि ।। ९ ।। इन्द्र॑ । शुद्धः । हि । नः॒ः । र॒षिम् । शुद्धः । समा॑नि । दा॒शुषे॑ । शुद्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शुद्धः । वाज॑म् । वि॒स॒ास॒सि॒ ॥ ९ ॥ ' बेट० इन्द्र | शुद्धः त्वम् अस्मभ्यम् रयिम् प्रयच्छ शुद्धः स्वय रलानि च यमानाय प्रयच्छ शुद्धः स्वं शत्रू इंसि शुद्धः त्वम् अनं प्रदातुमिच्छसि ॥ ९ ॥ इति पहाष्टके पहाध्याय एकविंशो वर्गः ॥ [१६] "तिरपीराद्विरसो घुसानो वा मारुतिऋषि | इन्हो देवता, चतुर्दश्याइन्द्रामरुतः पवमा इन्द्राबृहस्पती त्रिष्टुप् छन्दः, चतुर्थी विराट्, एकविंशी पुरस्ताज्ज्योतिः । । अ॒स्मा उ॒षास॒ आति॑र॒न्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूयां॑ सु॒वाच॑ अ॒स्मा आपो॑ मा॒तर॑ स॒प्त त॑स्यु॒र्नृम्प॒स्तरा॑य॒ सिन्ध॑वः सुपाराः ॥ १ ॥ 1 1 अ॒स्मै॑ । उ॒षस॑ः । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य ॥ नक॑म् | रुम्यो॑ः । सु॒ऽवाच॑ः। अ॒स्मै । आप॑ः । मा॒तर॑ः । स॒प्त | त॒स्थुः | नृऽभ्य॑ । तरोय | सिन्धैवः । सु॒ऽपु॒राः ॥ १ ॥ 1 १. गार्ग्याय अ २. श्व गुफो. ४. एक मूको. ५. पो. ३ काभूको. ६, ‘तु॒ इनि ५९, ७-७, नाहित मूकने. इ. भ. बें, घ, बैतु. सा. त° इति । ऋ- ३६३