पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ६, अ६ व २८. पिव॑न्त मि॒त्रो अ॑र्य॒मा तना॑ घृ॒तस्य॒ वरु॑णः | त्रि॒षध॒स्थस्य॒ जाव॑तः ॥ ५ ॥ पित्रे॑न्ति । मि॒त्र । अर्य॒मा । ततः॑ । पु॒तस्य॑ | वरु॑ण । त्रि॒ऽस॒च॒स्यस्य॑ । जाऽत ॥ ५ ॥ २९०२ वेङ्कट विन्ति मिश्रावणी शर्ममा च अमु पत्रित्रेण पूतम् त्रिस्थानम् द्रोणकलश आाधवनीय मृतभूदिति तानि स्थानामि जावत उक्वत । येगवन्तम् इति ॥ ५ ॥ उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः । ए॒ततव मत्सति ॥ ६ ॥ व॒तो इति॑। नु । अ॒स्थ॒ । जोष॑म्॥ आ | इन्द्र॑ः | सु॒तस्यै | गोऽमेत | प्र॒त । होता॑तो॑ऽइव। मृ॒त्स॒ति॒॥६॥ बेट० अपि च अन्य सेवाम् इन्द्र अभियुतस्य गोभि मिश्रितस्य प्रात सबने अभिष्टौति यथा होता देवान् इति ॥ ६ 'इति पहाटके पाध्याये अष्टाविंशो वर्ग १ ॥ कद॑त्त्रिपन्त सू॒रय॑स्त॒र आप॑ इव॒ सिध॑ः । अपै॑न्ति पुतद॑क्षसः ॥ ७ ॥ कत् । अ॒त्वि॑िष॒न्त॒ । सू॒रय॑ 1 ति॒र । आप॑ व 1 घं । अन्त | पु॒तद॑क्षस्र ॥ ७ ॥ वेङ्कट० कदा दीरमन्ते [अन्तरिक्षे माझा मस्व तिरथीनम् उदकानि इस शोषका शत्रूण मस्त व इमे कदा गच्छन्ति शुद्धवथा ॥ ७ ॥ क अ॒द्य म॒हानो॑ दे॒वाना॒ाम वृणे । त्मनः॑ च द॒स्मन॑र्चसाम् ॥ ८ ॥ क॒त् । च॒ ॥ अद्य । म॒हाना॑म् । दे॒वाना॑म् । अव॑ । वृ॒णे॒ । त्मनः॑ च॒ दस्मा॒च॑र्चसा॒म् ॥ ८॥ वे दाम भय महताम् देवानाम् रक्षणम् अहम् हो आत्मनाच जणैरपि विना दर्शनीयवर्चसाम् ॥ ८ ॥ आ ये विश्वा॒ा पार्थि॑वान प॒प्रथ॑न् रोच॒ना दि॒वः । म॒रुतः सोम॑पीतये ॥ ९ ॥ आ । ये । निश्वा॑ । पार्थि॑शनि । प॒प्रर्थन् । रोच॒ना । दे॒व । म॒रुते । सोम॑ऽपीतये ॥ ९॥ घे० आप ये सर्वाणि पार्थिवानि दिन च शेषनानि ज्योतीपि गरुत | सोमपानाम आयामि चाइवि त्यान् नु पु॒तद॑क्षसो दि॒वो चौ मरुतो हुने । अ॒स्य सोम॑स्य पी॒तये॑ ॥ १० ॥ त्यान् । नु । पुतऽक्षस द्विव ष म | हुवे | अ॒स्य | सोम॑स्य | पी॒तये॑ ॥ १० ॥ थेट वानू त्रिशुद्धवहानू नुस्कात् युष्मान् आद्रयानि भव ॥ १० ॥ जो१२. मारिय मूको. ३. बादासाममूकोको