पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ६, अ६, द २६. आ ते॑ दधामीन्द्रि॒यमु॒क्था निवा॑ शतक्रतो । स्तो॒त्त॒भ्य॑ इन्द्र मृळय ॥ २७ ॥ आ। ते॒{द॒धामि॒ । इन्द्रि॒यम् । उ॒क्था । विश्वा॑ श॒त॒क्रो इते॑ शतक्रतो । स्तो॒तॄऽप॑ इ॒न्द्र॒ ॥ मृ॒यम् ॥ वेट का दयामि रो इन्द्रियम्' बल्कर छवि उक्यानि च विश्वानि शतक्रतो || स्तोतॄणाम इन्द्र | सुखम् उत्पादय ॥ २७ ॥ २९०० भ॒द्रंभ॑द्रं न॒ आ स॒रेष॒मूर्जं॑ शतक्रतो । यदि॑न्द्र मृ॒ळया॑सि नः ॥ २८ ॥ भ॒दम्ऽम॑न॒म्। न॒ ।आ। भू॒ा।इपम् । ऊर्जम् । शतक्रतो इतिशतको । यत् ॥ इ॒न्द्र॒ । मूल्या॑सि ॥॒. ॥ बेट० गद्रम् धनम् अस्मभ्यम् आ हर इयम् च कर्नम् च शतक्रतो , यत् इन्द्र | अस्मान् सुससि ॥ २८ ॥ स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो । यदि॑न्द्र मृ॒ळपा॑सि नः ॥ २९ ॥ स न । निश्वा॑नि । आ । भर॒ । स॒वि॒ना । शत॒तो इति॑ शतक्रतो । यत् । उ॒न्द्र | मृळपा॑सिनु॒ ॥२९॥ वेङ्कट० स अस्मभ्यस् विश्वानि आ भर सुवितानि अभ्युदयान् ॥ २९ ॥ 1! T स्वामियु॑त्रह॒न्तम सु॒ताव॑न्तो हृवाम॒हे । यदि॑न्द्र मृ॒ळ्या॑सि नः ॥ ३० ॥ याम् । इत् । वृ॒त्रह॒न्ऽत॒म॒ । सतऽव॑न्त । ह॒याम॒हे । यत् । इ॒न्द्र॒ । मृ॒ळया॑सि न॒ ॥ ३० ॥ वे०ला चिशमेन वृनाणा इन्त | अभिपुरासोमा हवामह, यद् इन्द्र! महमान्, सुखयसि ॥ ३० ॥ इति पहाटके पठाध्याये पदेशो वर्ग १ || उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते । उप॑ नो॒ हरि॑भिः सु॒तम् ॥ ३१ ॥ उप॑ न॒ । हरैऽभि । सु॒तम् । याहि । मदानाम् । पते । उप॑ । न | हरिऽभि | सु॒तम् ॥ ३१ ॥ घेङ्कट० उप था याहि माक सोमम् हे सोमानाम् पते | अबै उप न इति पूरणम् ॥३१२७ 1 दि॒ता यो धृ॑त्र॒हन्त॑मौ वि॒द॒ इन्द्र॑ः श॒तम॑तुः । उप॑ नो॒ हरि॑भिः सुतम् ॥ ३२ ॥ वि॒ताय । उ॒न॒हन्ऽन॑म । पि॒दे । इन्द्र॑ श॒तु | उप॑ न॒ | रैम | स॒तम् ॥ ३२ ॥ पेट महन्तम द्विता शापसे इन्द्र शतकम उम्र वा सोऽस्माक मुखतमै व उप आयातु ॥३२॥ लं हि धृ॑जहन्ने॒पा ए॒तता॒ सोमा॑ना॒मसि॑ । उप॑ नो॒ हरि॑भिः सुतम् ॥ ३३ ॥ लम् १ हि । यु॑त्र॒ऽहुन् । ए॒षाम् | पा॒ना | सोमा॑नाम् । असि॑ । उप॑ । न । हरि॑ऽभि । सुनम् ॥ ३३ ॥ ५५ नास्ति मूको. 1. माहित हो २ पानि ३ भवेन इ मूको ४ यदि ६६.४, ७ मताभूको,