पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये आदु॑ मे निव॒रो भु॑व॒द्वृत्र॒हादि॑ष्ट॒ षो॑स्य॑म् | अजा॑तशनु॒रस्त॑तः ॥ १५ ॥ 1 आत् । ऊँ इति॑। मे॒। नि॒श्व॒र । भुव॒त् । वृत्र॒ऽ । अ॒दि॒ष्ट॒ | पौस्य॑म् | अर्जातशत्रु | अस्तृत ||१५|| वेकर० २८९८ [ अ६, भ६, व २३ इति पहाटके पठाभ्यामे प्रयोविंशो वर्ग १ ॥ श्रुतं नो॑ वृ॒त्र॒हन्त॑म॒ प्र शधैँ चर्षणी॒नाम् | आ जु॑षे॒ राध॑से म॒हे ॥ १६ ॥ श्रुतम् । च॒ । वृ॒त्र॒न्ऽत॑मम्। म । शधैम् । चर्षणीनाम् । आ । शुषे । राध॑से । म॒हे ॥ १६ ॥ घेङ्कट० विश्रुतम् युष्माकम् इनान्तमम् प्र आशुषे प्रयच्छामि दलभूतम् चर्षणीनाम् मह घना ॥१६॥ अ॒या पि॒या च॑ गव्य॒या पुरु॑णाम॒न्॒ पुरु॑ष्टुत । यत् सोमे॑सोम॒ आभ॑वः ॥ १७ ॥ अ॒या । घिया । च॒ | गव्य॒या । पुरु॑ऽनन् । पुरु॑स्तुत । यद । सोऽसोमे | आ| अभ॑व ॥१७॥ वेड्र० धन्या बुद्ध्या गा इसत्या वयम् युक्ता सबेम हे बहुनामद ! 'उत बहुस्तुत "। यदि सर्वेषु सोमेषु अस्माकम् आ भवसि ॥ १७ ॥ चो॒ोधिन्म॑ना॒ इद॑स्तु नो॑नो॒ वृ॒त्र॒हा भू॒र्या॑सु॒तिः । शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥ १८ ॥ योधितऽम॑ना । इत् | अ॒त्तु । न । वृत्र॒ | भूरि॑ऽआसुति | शृ॒णो॑ । श॒क्र । आ॒ऽशिष॑म् ॥१८॥ चेट० यस्य मन अभिमस बुध्यते सोषिन्मनास पुत्र अस्तु अस्माकम् रकहा भूर्यामुति बहुप्रसाव | शृणोतु च शक आशासनम् ॥ १८ ॥ । का त्वं न॑ उ॒त्पाभि प्र म॑न्दसे घृ॒पन् । कया॑ स्त॒भ्य॒ आ भ॑र ।। १९ ।। कयो । लम् । न॒ 1 स॒त्या। अ॒भि प्र | म॒न्द॒ते॒ । यू॒ष॒न् । कथा॑ | स्तो॒तृऽम्प॑ | आ | भुर॒ ||१९|| येट० क्या मू के अभिगमनेन अस्मान् अभि प्र मन्दस बृपन्|| क्या द स्तोतृभ्य अस्मभ्यम् आ विमर्पि घनम् ॥ १९ ॥ कस्प॒ शृ॒पा॑ स॒ते सचा॑ नि॒युत्वा॑न् वृष॒भो र॑ण॒त् । वृत्र॒हा सोम॑पतये ॥ २० ॥ कस्प॑। बृपा॑ौ । सु॒ते । सचा॑। नि॒युना॑न् । वृष॒भः | र॒णत् । वृत्र॒हा | सोम॑ऽपीतये ॥ २० ॥ पेट० वस्य धृपा मुत्ते सहायभूत नियुत्वान बृप रमते बुना सोमपानाथ ॥ २० ॥ 'इति पहाटके षष्टाध्यायेचा वर्ग ॥ ¹ ११. मातो. २.<v 'शु'स्तुत्तो' (बैतु, चें. सा / अश् 'य्यासो' इति एम. एलि )। शिष्ट चैत्र २,२२४१] १. यु मूहो ४-४ राश्ट्रवि ५ ६ माहित.