पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋवे सभाष्य [ अ६, व ६, व २१ २८९६ ० नव नवति चयपुर बिभेद ग्राहुन अद्दिम्न अवर्षात् स नहा इति ॥ २ ॥ स न॒ इन्द्र॑ः शि॒िवः सखाश्वा॑च॒द्गोम॒घव॑त् । उ॒रुरेव दोहते ॥ ३ ॥ स । न॒ । इन्द्रः॑ । शि॒व । स॒ख | अवं॑डवत् । गोऽमेत् । यत्र॑ऽमत्। उधराइव | दोह॒ते ॥ ३ ॥ बेट० सन इद्र कल्याण सखा सश्वादियुक्तं धनम् उधारा गौ इव दय दोहते ॥ ३ ॥ यद॒द्य कच्च॑ घृ॒त्रहन्नु॒दगा॑ अ॒भि सू॒र्य॑ । सर्वं॑ च॒दि॑न्द्र ते॒ वने॑ ॥ ४ ॥ यत् । अ॒द्य । कट् । च॒ । वृ॒त्र॒ऽव॒न् । उ॒ऽअगा॑ अ॒भि सूर्य | सने॑म् । तत् ॥ इ॒न्द्र॒ | ते॒॥वशे॑ ॥१॥ चेवट० यत् किञ्च अद्य सहन् | सूर्य । अभि उदगा सर्वम् तत् इन्द्र ! तब वशे भवति स्याव जनम च ॥ ४ ॥ यदा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से । उ॒तो तत् स॒त्यमत् तत्र॑ ॥ ५ ॥ यत् । । । प्र॒ऽवृद्ध । सत्ऽप॒ते । न । मेरै । इति॑ । मन्य॑से । उ॒तो इति । तद् स॒त्यम् | इत् | तबै # ० यत् वा त्वम् प्रवृद्ध सता पते न अहम् मरे इति मन्यसे | अपि च तत् तय सत्यम् एव ॥ ५ ॥ इति पष्टाष्टक पठाण्याचे एकविंशो वर्ग ॥ ये सोमा॑सः परा॒वति॒ ये बात सुन्वि॒रे । सर्वोस्तो इ॑न्द्र गच्छसि ॥ ६ ॥ ये 1 सोमा॑स । प॒रा॒ऽवति॑ । ये । अर्थात | सुन्वि॒रे । सन् | तान् । इन्दु । गच्छुसि ॥ ६॥ घे० ये सोम टूरे, सेवा के अभिभुता, सर्वान् शान् इन्द्र ] गच्छस* ॥ ६ ॥ तमिन्द्र॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे । स पा॑ धृष॒भो भ॑रत् ॥ ७ ॥ सम् । इन्द्र॑म् । वा॒जया॑ाम॒सि॒ । गट्टै | वृ॒त्राय॑ | हन्त॑वे । स । वृषा॑ । वृष॒भः । भू॒न॒त् ॥ ७ ॥ येट० सम् इन्द्रम् यरिनं महत् इन्तुम् । स वृषा श्रृषभ भवतु ॥ ७॥ र इन्द्र॒ स दाम॑ने कृ॒ठ ओजि॑ष्ट॒रः॒ स मदें हितः । धूम्झी श्लोकी स सोम्पः ॥८॥ इन् । स । दाम॑ने । कृ॒त । ओजि॑ष्ट | स | मदे॑ । पि॒त । य॒म्नी | श्लोक | स | सोम्य ॥८॥ म दानाय सृष्ट परकसम स सोमेघ निहित । अझवान् स्तुतिमान् सोमति ॥ ८ ॥ दर २ त मूको ३ नातिमूको ४वी सूको ५ "न्ति भूयो